[INDOLOGY] pratyagabhinnasya

Harry Spier hspier.muktabodha at gmail.com
Wed Sep 19 01:59:56 UTC 2018


Dear list members,

The third verse of the Dakṣiṇāmūrtistotram is:

yasya sphuraṇaṁ sadātmakamasatkalpārthagam bhāsate

sākṣāttattvamasīti vedavacasā yo bodhayatyāśritān |

yatsākṣātkaraṇādbhavenna punarāvṛttirbhavāmbhonidhau

tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye || 3 ||


Svayamprakaśa's gloss on the first word is:

'yasya' pratyagabhinnasya prameśvarasya svarūpabhūtaṁ

I'm unclear how to interpret  pratyagabhinnasya .

Any help would be greatly appreciated.

Thanks,

Harry Spier


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20180918/798121d5/attachment.htm>


More information about the INDOLOGY mailing list