Dear list members,

The third verse of the Dakṣiṇāmūrtistotram is:

yasya sphuraṇaṁ sadātmakamasatkalpārthagam bhāsate

sākṣāttattvamasīti vedavacasā yo bodhayatyāśritān |

yatsākṣātkaraṇādbhavenna punarāvṛttirbhavāmbhonidhau

tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye || 3 ||


Svayamprakaśa's gloss on the first word is:

'yasya' pratyagabhinnasya prameśvarasya svarūpabhūtaṁ

I'm unclear how to interpret  pratyagabhinnasya .

Any help would be greatly appreciated.

Thanks,

Harry Spier