[INDOLOGY] Continued banter between Ravana and Sita

Madhav Deshpande mmdesh at umich.edu
Thu Jan 12 12:47:30 UTC 2017


Ravana says to Sita:

मा मा मा वद कैतवं जनकजे भक्तो भवानीपते:

शैवं तद्धनुराकलय्य पतितो भूमौ प्रणन्तुं तदा ।

रामस्त्वात्मबलोद्धतो धनुरिदं गर्वेण यो भक्तवान्

भक्त: स्यात् स कथं शिवस्य कुनरो नायं कथञ्चित् पर: ।।२४।।


सोऽयं वीरवरो जघान वनितामेकाकिनीं ताडकाम्

सोऽयं वीरवरो मदीयभगिनीनासां छलेनाच्छिनत् ।

सोऽयं वीरवर: स्वरक्षणविधौ धत्ते वने वानरान्

सोऽयं मद्भुजपञ्जरे निपततु, प्राणान् स्वयं त्यक्ष्यति ।।२५।।


Sita responds to Ravana:


रे रे रावण राक्षसाधम तव भ्राता गतो राघवम्

युद्धं चेत् कुरुषे गमिष्यति कुलं सर्वं यमस्यालयम् ।

स्थित्वा मे पुरतोऽपभाषणपरस्त्वं निस्त्रप: प्रत्यहम्

ते जिह्वादशकं शरै: रघुवरो नि:संशयं छेत्स्यति ।।२६।।


साध्वीं धर्मपरां विहाय कुलजां भार्यां च मन्दोदरीम्

कस्मान्मामपहृत्य रावण कृतोऽधर्मस्त्वया दुस्तर: ।

नो चेत् त्वं तव पातकोपशमनं कर्तुं क्षमां याचसे

रामस्त्वां शरपञ्जरे निपतितं मोक्षं स्वयं दास्यति ।।२७।।

Madhav Deshpande

Ann Arbor, Michigan, USA


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20170112/644ba7c9/attachment.htm>


More information about the INDOLOGY mailing list