Re: [INDOLOGY] {भारतीयविद्वत्परिषत्} Sita's response to Ravana

Madhav Deshpande mmdesh at umich.edu
Wed Jan 11 18:56:55 UTC 2017


Please read the verses with a minor correction of typo pointed out by Ashok
Aklujkar.

Sita continues to respond to Ravana:

यद् वृत्तं सदसि स्वयंवरविधौ तातस्य पुर्यां पुरा

तत्सर्वं खलु विस्मृतोऽसि तदहं त्वां स्मारये रावण ।

त्वं तत्राभव उत्सुको मम करग्राहाय संप्राप्तवान्

नाशक्नो: शिवचापमुन्नमयितुं भूमौ सचापोऽपत: ।।


रामस्तद्धनुरुन्नमय्य धनुषि ज्यां स्थापयन्नुत्थित-

स्तावत्तद्भुजशक्तिभारवशतो भग्नं द्विधा तद्धनु: ।

तत्त्वं विंशतिलोचनैरनिमिषैर्दृष्ट्वापि वृत्तं पुन:

रामं वीरवरं परं न मनुषे, लज्जा कुतस्तेऽधम ।।

2017-01-11 12:10 GMT-05:00 Madhav Deshpande <mmdesh at umich.edu>:

> Sita continues to respond to Ravana:
>
> यद् वृत्तं सदसि स्वयंवरविधौ तातस्य पुर्यां पुरा
>
> तत्सर्वं खलु विस्मृतोऽसि तदहं त्वां स्मारये रावण ।
>
> त्वं तत्राभव उत्सुको मम करग्राहाय संप्राप्तवान्
>
> नाशक्नो: शिवचापमुन्नमयितुं भूमौ सचापोऽपत: ।।
>
>
> रामस्तद्धनुरुन्नमय्य धनुषि ज्यां स्थापयन्नुत्थित-
>
> स्तावत्तदद्भुजशक्तिभारवशतो भग्नं द्विधा तद्धनु: ।
>
> तत्त्वं विंशतिलोचनैरनिमिषैर्दृष्ट्वापि वृत्तं पुन:
>
> रामं वीरवरं परं न मनुषे, लज्जा कुतस्तेऽधम ।।
>
> For this story, see the picture from the Pothi of Marathi Ramavijaya:
>
> [image: Inline image 1]
>
>
> Madhav Deshpande
>
> Ann Arbor, Michigan, USA
>
> 2017-01-11 8:47 GMT-05:00 Madhav Deshpande <mmdesh at umich.edu>:
>
>> Woke up at 5am thinking about what Sita's response to Ravana was going to
>> be.  Here it is:
>>
>> रामस्ते दशकण्ठ कुण्ठितमते कण्ठान् समुत्कण्ठते
>>
>> छेत्तुं ये गरलं गिरन्त्यविरलं लङ्काविनाशोत्कटम् ।
>>
>> नो चेद्राक्षस मां जहासि, शरणं नायासि चेद्राघवम्
>>
>> सर्वं ते विलयं गमिष्यति रणज्वालावलीढं कुलम् ।।१८।।
>>
>>
>> रे रे रावण मन्यसे यदि हितं लङ्कापुरीवासिनाम्
>>
>> बन्धूनां यदि जीवितं न समरे व्यर्थं विहातुं मति: ।
>>
>> मा युध्यस्व रणे रघो: कुलमणि: सङ्ग्रामकण्ठीरव:
>>
>> वात्सल्यं शरणागतेषु वितरन् मोक्षं स ते दास्यति ।।१९।।
>>
>>
>> विंशत्यापि विलोचनै: सहकृतो द्रष्टुं न शक्नोषि रे
>>
>> सर्वस्वप्रलयङ्करीं निजमतिं सद्वृत्तविच्छेदिनीम् ।
>>
>> नेत्रै: पश्यसि रामरूपमिह यन्मायावृतै रावण
>>
>> तत्ते चेतसि सम्भ्रमं प्रकुरुते, रामोऽयमीश: स्वयम् ।।
>>
>>
>> रे रे विंशतिलोचन त्रिनयने भक्तिर्दृढा ते शिवे
>>
>> जानीषे न तु कं विचिन्तयति सद्भक्त्या भवानीपति: ।
>>
>> रामो मे भजते शिवं स भजते रामं न वैरं तयो-
>>
>> रित्याकर्ण्य भजस्व रामचरणौ भूयात् शुभं तेऽसुर ।।
>>
>>
>> Madhav Deshpande
>>
>> Ann Arbor, Michigan, USA
>>
>> --
>> You received this message because you are subscribed to the Google Groups
>> "भारतीयविद्वत्परिषत्" group.
>> To unsubscribe from this group and stop receiving emails from it, send an
>> email to bvparishat+unsubscribe at googlegroups.com.
>> To post to this group, send email to bvparishat at googlegroups.com.
>> For more options, visit https://groups.google.com/d/optout.
>>
>
>


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20170111/dc9e3518/attachment.htm>


More information about the INDOLOGY mailing list