Re: [INDOLOGY] {भारतीयविद्वत्परिषत्} Sita's response to Ravana

Madhav Deshpande mmdesh at umich.edu
Wed Jan 11 17:10:28 UTC 2017


Sita continues to respond to Ravana:

यद् वृत्तं सदसि स्वयंवरविधौ तातस्य पुर्यां पुरा

तत्सर्वं खलु विस्मृतोऽसि तदहं त्वां स्मारये रावण ।

त्वं तत्राभव उत्सुको मम करग्राहाय संप्राप्तवान्

नाशक्नो: शिवचापमुन्नमयितुं भूमौ सचापोऽपत: ।।


रामस्तद्धनुरुन्नमय्य धनुषि ज्यां स्थापयन्नुत्थित-

स्तावत्तदद्भुजशक्तिभारवशतो भग्नं द्विधा तद्धनु: ।

तत्त्वं विंशतिलोचनैरनिमिषैर्दृष्ट्वापि वृत्तं पुन:

रामं वीरवरं परं न मनुषे, लज्जा कुतस्तेऽधम ।।

For this story, see the picture from the Pothi of Marathi Ramavijaya:

[image: Inline image 1]


Madhav Deshpande

Ann Arbor, Michigan, USA

2017-01-11 8:47 GMT-05:00 Madhav Deshpande <mmdesh at umich.edu>:

> Woke up at 5am thinking about what Sita's response to Ravana was going to
> be.  Here it is:
>
> रामस्ते दशकण्ठ कुण्ठितमते कण्ठान् समुत्कण्ठते
>
> छेत्तुं ये गरलं गिरन्त्यविरलं लङ्काविनाशोत्कटम् ।
>
> नो चेद्राक्षस मां जहासि, शरणं नायासि चेद्राघवम्
>
> सर्वं ते विलयं गमिष्यति रणज्वालावलीढं कुलम् ।।१८।।
>
>
> रे रे रावण मन्यसे यदि हितं लङ्कापुरीवासिनाम्
>
> बन्धूनां यदि जीवितं न समरे व्यर्थं विहातुं मति: ।
>
> मा युध्यस्व रणे रघो: कुलमणि: सङ्ग्रामकण्ठीरव:
>
> वात्सल्यं शरणागतेषु वितरन् मोक्षं स ते दास्यति ।।१९।।
>
>
> विंशत्यापि विलोचनै: सहकृतो द्रष्टुं न शक्नोषि रे
>
> सर्वस्वप्रलयङ्करीं निजमतिं सद्वृत्तविच्छेदिनीम् ।
>
> नेत्रै: पश्यसि रामरूपमिह यन्मायावृतै रावण
>
> तत्ते चेतसि सम्भ्रमं प्रकुरुते, रामोऽयमीश: स्वयम् ।।
>
>
> रे रे विंशतिलोचन त्रिनयने भक्तिर्दृढा ते शिवे
>
> जानीषे न तु कं विचिन्तयति सद्भक्त्या भवानीपति: ।
>
> रामो मे भजते शिवं स भजते रामं न वैरं तयो-
>
> रित्याकर्ण्य भजस्व रामचरणौ भूयात् शुभं तेऽसुर ।।
>
>
> Madhav Deshpande
>
> Ann Arbor, Michigan, USA
>
> --
> You received this message because you are subscribed to the Google Groups
> "भारतीयविद्वत्परिषत्" group.
> To unsubscribe from this group and stop receiving emails from it, send an
> email to bvparishat+unsubscribe at googlegroups.com.
> To post to this group, send email to bvparishat at googlegroups.com.
> For more options, visit https://groups.google.com/d/optout.
>


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20170111/dc2b8f86/attachment.htm>


More information about the INDOLOGY mailing list