Please read the verses with a minor correction of typo pointed out by Ashok Aklujkar.

Sita continues to respond to Ravana:

यद् वृत्तं सदसि स्वयंवरविधौ तातस्य पुर्यां पुरा

तत्सर्वं खलु विस्मृतोऽसि तदहं त्वां स्मारये रावण ।

त्वं तत्राभव उत्सुको मम करग्राहाय संप्राप्तवान् 

नाशक्नो: शिवचापमुन्नमयितुं भूमौ सचापोऽपत: ।।


रामस्तद्धनुरुन्नमय्य धनुषि ज्यां स्थापयन्नुत्थित-

स्तावत्तद्भुजशक्तिभारवशतो भग्नं द्विधा तद्धनु: ।

तत्त्वं विंशतिलोचनैरनिमिषैर्दृष्ट्वापि वृत्तं पुन:

रामं वीरवरं परं न मनुषे, लज्जा कुतस्तेऽधम ।।


2017-01-11 12:10 GMT-05:00 Madhav Deshpande <mmdesh@umich.edu>:
Sita continues to respond to Ravana:

यद् वृत्तं सदसि स्वयंवरविधौ तातस्य पुर्यां पुरा

तत्सर्वं खलु विस्मृतोऽसि तदहं त्वां स्मारये रावण ।

त्वं तत्राभव उत्सुको मम करग्राहाय संप्राप्तवान् 

नाशक्नो: शिवचापमुन्नमयितुं भूमौ सचापोऽपत: ।।


रामस्तद्धनुरुन्नमय्य धनुषि ज्यां स्थापयन्नुत्थित-

स्तावत्तदद्भुजशक्तिभारवशतो भग्नं द्विधा तद्धनु: ।

तत्त्वं विंशतिलोचनैरनिमिषैर्दृष्ट्वापि वृत्तं पुन:

रामं वीरवरं परं न मनुषे, लज्जा कुतस्तेऽधम ।।

For this story, see the picture from the Pothi of Marathi Ramavijaya:

Inline image 1


Madhav Deshpande

Ann Arbor, Michigan, USA


2017-01-11 8:47 GMT-05:00 Madhav Deshpande <mmdesh@umich.edu>:
Woke up at 5am thinking about what Sita's response to Ravana was going to be.  Here it is:

रामस्ते दशकण्ठ कुण्ठितमते कण्ठान् समुत्कण्ठते

छेत्तुं ये गरलं गिरन्त्यविरलं लङ्काविनाशोत्कटम् ।

नो चेद्राक्षस मां जहासि, शरणं नायासि चेद्राघवम्

सर्वं ते विलयं गमिष्यति रणज्वालावलीढं कुलम् ।।१८।।


रे रे रावण मन्यसे यदि हितं लङ्कापुरीवासिनाम् 

बन्धूनां यदि जीवितं न समरे व्यर्थं विहातुं मति: ।

मा युध्यस्व रणे रघो: कुलमणि: सङ्ग्रामकण्ठीरव:

वात्सल्यं शरणागतेषु वितरन् मोक्षं स ते दास्यति ।।१९।।


विंशत्यापि विलोचनै: सहकृतो द्रष्टुं न शक्नोषि रे

सर्वस्वप्रलयङ्करीं निजमतिं सद्वृत्तविच्छेदिनीम् ।

नेत्रै: पश्यसि रामरूपमिह यन्मायावृतै रावण

तत्ते चेतसि सम्भ्रमं प्रकुरुते, रामोऽयमीश: स्वयम् ।।


रे रे विंशतिलोचन त्रिनयने भक्तिर्दृढा ते शिवे

जानीषे न तु कं विचिन्तयति सद्भक्त्या भवानीपति: ।

रामो मे भजते शिवं स भजते रामं न वैरं तयो-

रित्याकर्ण्य भजस्व रामचरणौ भूयात् शुभं तेऽसुर ।।


Madhav Deshpande

Ann Arbor, Michigan, USA

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
To post to this group, send email to bvparishat@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.