[INDOLOGY] Sources of two verses

Martin Gansten martin.gansten at pbhome.se
Wed May 20 18:58:39 UTC 2015


I'd be grateful for any help with identifying these two verses, relating 
to the concepts of sambandha and prayojana, quoted by Balabhadra in the 
early 17th century:

jñātārthaṃ jñātasambandhaṃ śrotuṃ śrotā pravartate |
granthādau tena vaktavyaḥ sambandhaḥ saprayojanaḥ ||

sarvasyaiva hi śāstrasya karmaṇo vāpi kasyacit |
yāvat prayojanaṃ noktaṃ tāvat tat kena gṛhyate ||

Thanks in advance,

Martin Gansten







More information about the INDOLOGY mailing list