cikacika/cakacaka etc. (was: Re: signature verses and cikacika?)

Birgit Kellner birgit.kellner at UNIVIE.AC.AT
Thu Feb 26 10:00:20 UTC 2009


franco at RZ.UNI-LEIPZIG.DE wrote:
> Thank you Ashok, Madhav, Vincent and Dipak for most useful comments 
> and references.
> I may add perhaps that unlike in the other sources mentioned, the word 
> is not used in the PVA in the context of error, but in a context where 
> one argues about the coordination between qualities: when something 
> changes the quality of touch (becoming soft--mas.r.na), its color 
> changes too (its caikacikya, etc., changes).
> The passage without reference in Apte to the Vedaantapribhaa.sa is 
> quoted in Nyaayakosa (there too without a reference).
> Best wishes,
> Eli
>
The word "cākacikyatā" (?) occurs in a list of qualities in 
Tarkarahasyadīpikā, fourth adhikāra (Jaina), 334 (cited after e-text, 
unchecked):

viśeṣataś ca ghaṭānantadravyeṣv aparāparāpekṣayaikena dvābhyām tribhir 
vā yāvad anantair vā dharmair vilakṣaṇa ity 
anantaprakāravailakṣaṇyahetukā anantāḥ svadharmāh; anantadravyāpekṣayā 
ca ghaṭasya 
sthūlatākṛśatāsamatāviṣamatāsūkṣmatābādaratātīvratācākacikyatā(cākacakyatā?)saumyatāpṛthutāsaṅkīrṇatānīcatoccatāviśālamukhatādayaḥ 
pratyekam anantavidhāḥ syuḥ / tataḥ sthūlatādidvāreṇāpy anantā dharmāḥ / 
sambandhatas tv anantakālenānantaiḥ parair vastubhiḥ samam 
prastutaghaṭasyādhārādheyabhāvo 'nantavidho bhavanti; tatas 
tadapekṣayāpy anantāḥ svadharmāḥ /

Further, cf. Nyāyakandalī p. 425 (likewise e-text, unchecked):

yac cedam uktaṃ śuktikālambanatvam anubhavaviruddham iti, tad asāram, 
idantayā niyatadeśādhikaraṇasya cākacikyaviśiṣṭasya śuktikāśakalasyāpi 
pratibhasanāt.

The context here is clearly the mother-of-pearl error, but the use of 
the word makes it clear that a special "cākacikya" characterises the 
piece of mother-of-pearl (presumably as shiny in one way or another) - 
the meaning "illusion" that Monier-Williams has for "cākacikya" would 
then be a category mistake, mistaking a word for a quality of a 
particular erroneously identified object for a word for the error itself.

Finally, there's also an occurrence of "cākacakya" in a 
Dhvanyāloka-commentary, Uddyota 2 (this time from GRETIL, unproofed 
e-text, see 
http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/5_poetry/1_alam/andhvc2u.htm): 


snigdhayā jalasambandhasarasayā śyāmalayā draviḍavanitocitāsitavarṇayā 
kāntyā cākacakyena liptamācchuritaṃ viyannabho yaiḥ vellantyo 
vijṛmbhamāṇāstatā calantyaḥ parabhāgavaśātpraharṣavaśācca balākāḥ 
bālapriyā rūpāntarapariṇata iti arthāntare saṅkramitam ity asyaiva 
vivaraṇam /

I'm also wondering whether the Tibetan translation of Prajñākaragupta 
might not shed further light on the semantics.

All the best,

Birgit





More information about the INDOLOGY mailing list