Re:       Sanskrit syntax problem: Double bind constructions

Somadeva Vasudeva Somadevah at AOL.COM
Thu Mar 18 00:45:43 UTC 2004


Dear Hartmut Buescher,

You are quite right, using rhetorical terminology in prosaic examples is not 
called for (nor all that easy if it is genitives (=non-kaarakas) that are your 
samples). If your examples are poetry and contain a single expression that 
needs to be read repeatedly without changing its meaning, then quite commonly 
this is a diipaka (KP 10.103: sak.rdv.rttis tu dharmasya...):

for example: 

किवणाणः धणं णाआणं फणमणी ke"saraa~i सीहाणं/
कुलबालिआणं त्थणाअ कुत्तो छिप्पन्ति अमुआणं॥

“The wealth of misers, the hood-jewels of serpents, the manes of lions, the 
breasts of [fem.] well-keepers, how can these be touched while not dead.“ 

Lit. “of them not dead”. The pass. verb and the gen. amuaa.na.m must be 
construed with all of these objects (the main one (prak.rta) being of course 
त्थणाअ). 

If it is not a diipaka then (perhaps second most frequent) it might be a 
tulyayogitaa, where no emphasis is placed on the prak.rta and aprak.rta status of 
the objects. In fact Da.n.din labels verses as containing diipaka which later 
rhetoricians would identify as tulyayogitaa. Da.n.din’s classification of 
diipakas is very simple (2.97: jaatikriyaagu.nadravyavaacinaikatra vartinaa
सर्ववाक्योपकारश् चेत् तम् आहुर् दीपकं yathaa) the only criterion is 
what class of word   is read repeatedly. This seems to me so vague that it might 
even be possible to include the genitive double-bind examples, though I have 
no example to show this was ever done (anyway they hardly constitute poetry).  
 

As for the si.mhaavalokitanyaaya I have little to add except that I could 
send you some more references if this interests you. Just two points. 

1) In his article Prof. Aklujkar has suggested that these genitive 
double-bind constructions are “a kind of "sle.sa“". However, in a "sle.sa we need to 
have two distinct meanings when a word is read twice. This is not the case in 
the examples cited: sa eva hi kalau "saktivaikalyaan n.R.naa.m pravibhaktaa"ngo 
d.r"syate. Here n.R.naam means the same in both cases, if there is a nuance of 
difference it is far too slight to be considered even an artha"sle.sa, where 
only a minor shift in meaning is expected.   
   
2) As regards the appropriateness of using the dehaliidiipanyaaya rather than 
the si.mhaavalokitanyaaya it should be noted that this nyaaya is also used in 
a related but different way. This might prove confusing. For instance, in the 
Kaarikaavalii comms. it is used in an example to remove a doubt as to the 
meaning of the word yava by reading the remainder of the sentence. Should it mean 
diirgha"suuka-grains or ka"ngu-grains (whatever these are?): 

कारिकावली शब्दखण्ड 4 (81): यथा यवमयश् चरुर् भवतीत्य् अत्र 
यवपदस्य
दीर्घशूकविशेषे आर्याणां प्रयोगः कङ्गौ तु म्लेच्छानाम् । तत्र 
हि   ``अथान्या ओषधयो म्लायन्ते ऽथैते मोदमानास् तिष्ठन्ति ।   
वसन्ते सर्वसस्यानां जायते पत्रशातनम् ।   मोदमानाश् च तिष्ठन्ति 
यवाः कणिःशालिन   इति’’ वाक्यशेषाद् दीर्घशूके शक्तिर् 
निर्णीयते कङ्गौ तु शक्तिभ्रमात् प्रयोगः । 

दिनकरी अद् लोच् (2.4): यवपदस्येत्य् अस्य देहलीदीपन्यायेनान्वयः ।   
तत्र हि
तादृशद्विविधव्यवहारे, कङ्गौ दीर्घशूके वा यवपदस्य शक्तिर् 
इति सन्देहे सति यवपदस्य इति वाक्यशेषाद् दीर्घशूके शक्तिर् 
निर्णीयते इत्यन्वयः ।

Raamarudrii 1(7): yavapadasyety asyeti /   dehaliidiipeti /   dehaliistho 
दीपो भवनान्तर्बहिस्थविश्ववस्तुप्रकाशकत्वेन संबध्नाति 
तथोक्तषष्ठ्यन्तपदम् अपि पूर्वतनशक्तिग्रहे उत्तरत्र प्रयोगे चान्वेतीत्यर्थः ।


The Raamarudrii commentary, by the way gives a nice definition of the 
si.mhaavalokita- and ma.n.duukapluti-nyaayas.

रामरुद्री 1(8): सिंहावलोकितेत्यादि ।   सिंहस् तु स्वगृहान् निर्गत्य 
दूरं गत्वा पुनः परावृत्य स्वगृहं पश्यति तद्वद् उत्तरत्र केषु चिद् 
वाक्येषु पूर्वतनपदस्यान्वयो नास्ति क्वचिद् उत्तरवाक्ये 
पूर्वतनपदस्यान्वयः सा सिंहावलोकना ।   उत्तरवाक्येषु एकत्र 
पूर्वपदस्यान्वयः एकत्र नान्वयः पुनर् वाक्यान्तरे च तदन्वयस् तत्र मण्डूकप्लुतिः । 
  उत्तरवाक्येषु क्रमेण सर्वत्र पूर्वपदान्वयो गङ्गास्रोत इति 
विभागौ बोध्यः ।

best wishes,

Somdev Vasudeva





More information about the INDOLOGY mailing list