[INDOLOGY] अनेकार्थनाममाला (ज्ञानसागर) and शब्दरत्नप्रदीप query

Dhaval Patel drdhaval2785 at gmail.com
Fri Feb 14 19:57:55 UTC 2020


Dear Scholars,
I have two lexica in digital format from erstwhile Sansknet project.
I do not have the knowledge of their publication details.
If any of you can point me to their publication details / scanned copy, it
would help me to proof read them properly. I tried on google, but failed.

I am attaching the first few verses of both works


*अनेकार्थनाममाला ( ज्ञानसागरकृता)*

जिनेन्द्रं पूज्यपादं च चैलाचार्यं शिवायनम् ।
अर्हितं शिरसा नत्वऽनेकार्थं विवृणोम्यहम् ॥ 1 ॥
गम्भीरं रुचिरं चित्रं विस्तीर्णार्थप्रसाधकम् ।
शब्दं मनाक् प्रवक्ष्यामि कवीनां हितकाम्यया ॥ 2 ॥
अर्हत्पिनाकिनौ शम्भू जिनावर्हंत्तथागतौ
वेदसूर्यौ विवस्वन्तौ विष्णुरुद्रौ वृषाकपी ॥ 3 ॥
विकृष्ठाविन्द्रौ अनन्तौ शेषशाÐङ्गणौ ।
जीमूतौ तु करिक्रीडौ पर्जन्यौ शक्रवारिदौ ॥ 4 ॥
वनमम्भसि कान्तारे भुवनं विष्टपेऽर्णसि ।
घृतं सर्पिषि पानीये विषं हालाहले जले ॥ 5 ॥



*शब्दरत्नप्रदीपः*प्रथमो मुक्तकः
शुद्धवर्णमनेकार्थं शब्दमौक्तिकमुत्तमम् ।
कण्ठे कुर्वन्ति विद्वांसः श्रद्धधाना दिवानिशम् ॥ 1 ॥
शब्धाम्बोधिर्यतोऽनन्तः कृतोऽप्यागमसम्भवात् ।
स्वानुवाचैकमानाय तस्मै वागात्मने नमः ॥ 2 ॥
सरस्वत्याः प्रसादेन कविर्बध्नाति यत्पदम् ।
प्रसिद्धमप्रसिद्धं वा तत्प्रमाणं च साधुभिः ॥ 3 ॥
शिवं भद्रं शिवः शम्भुः शिवा गौरी शिवाऽभया ।
शिवः खिलः शिवा क्रोष्ट्री भवेदामलकी शिवा ॥ 4 ॥
गौरी शिवप्रिया प्रोक्ता गौरी गोरोचना मता ।
गौरी स्यादप्रस्रूता गौरी शुद्धोभयान्वया ॥ 5 ॥

-- 
Dr. Dhaval Patel, I.A.S
Collector and District Magistrate, Surat
www.sanskritworld.in


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20200215/55d1eed6/attachment.htm>


More information about the INDOLOGY mailing list