[INDOLOGY] A distraction from the Coronavirus

Roland Steiner steiner at staff.uni-marburg.de
Sun Apr 5 15:08:08 UTC 2020


Dear Mr Jha,

Thank you for your comments, but as you may have seen, there are also  
examples of the masculine use of /padma/ in "post-paninian poetry".  
Another example of this usage is Vidyākara's /Subhāṣitaratnakośa  
/33.49 (= 1067) :

upālabhyo nāyaṃ sakalabhuvanāścaryamahimā
harer nābhīpadmaḥ prabhavati hi sarvatra niyatiḥ
yad atraiva brahmā pibati nijam āyur madhu punar
vilumpanti svedādhikam amṛtahṛdyaṃ madhulihaḥ

Or, /Naiṣadhīyacarita /(15.46):
padadvaye ’syā navayāvarañjanā janais tadānīm udanīyatārpitā
cirāya PADMAU parirabhya jāgratī niśīva viśliṣya navā ravidyutiḥ

Or, Bāṇa's /Harṣacarita:/
āśliṣyāsya sakaladurmadamahīpālamaulimālālālitau PāDAPADMāV antastāpān  
mukhacandram iva dravībhavantaṃ
daśanajyotsnājālam iva jalatām āpadyamānaṃ locanalāvaṇyam iva  
vilīyamānaṃ mukhasudhārasam iva syandamānam acchāccham aśrusrotasāṃ  
saṃtānaṃ mahāmeghamayavilocana iva varṣan nitaravad vimuktārāvaś ciraṃ  
ruroda.

(I owe the reference to the /Naiṣadhīyacarita /and the /Harṣacarita/  
to Walter Slaje.)

Since many classical works are still not available in critical  
editions, it is not always possible to say for sure whether a text  
originally read e.g. /padme /or /padmau/, especially since the  
tradition might tend to the supposedly correct /padme/ in the course  
of time.

With kind regards,
Roland Steiner


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20200405/788efdb9/attachment.htm>


More information about the INDOLOGY mailing list