[INDOLOGY] My Sanskrit rendering of an English poem by RY Deshpande

Madhav Deshpande mmdesh at umich.edu
Mon Jun 24 13:45:11 UTC 2019


*English poem by  RY Deshpande, rendered into Sanskrit verse by Madhav M.
Deshpande*

*June 23, 2019*



Under the Yamuna

There is a river,

Serene and yet swift,

Greatly avid and esoteric,

Its waters trimeric!

Purity like the fire,

Winging higher and higher!

A gifts-of-love giver!

On its hither shore a gift —

Gokulam, Gokulam!


अधस्ताद् यमुनानद्या अस्ति काचित् सरिद्वरा ।

शान्तापि रभसा यान्ती गूढभावा महोज्ज्वला ।।

त्रिगुणं जलमेतस्या महातेजो यथानल: ।

ऊर्ध्वमूर्ध्वं समुद्याति प्रेमोपायनदायकम् ।।

गोकुलं गोकुलं तस्या परतीर उपायनम् ।



Under the Yamuna

There is a river

A delight’s giver!

Under the Yamuna

Adorer and Adored

A flame into flame poured!


अधस्ताद् यमुनानद्या अस्ति काचित् सरिद्वरा ।

प्राणयन्ती जगत् कृत्स्नं सदानन्दप्रदायिनी ।।

अधस्ताद् यमुनानद्या लालयन्ती च लालिता ।

काचिद् दीपशिखा दीपं प्राणयन्ती समुत्थिता ।।



As it speeds, it speeds,

Joy to joys leads,

Speeds more and more;

On its hither shore

In Gokulam’s grove!

In promptness of love!


यथा दीपशिखाज्योती रभसा वर्धतेतराम् ।

तथानन्दोर्मयो यान्ति सदानन्दमहार्णवम्।।

अस्या नद्या: परे तीरे गोकुलस्य गृहाङ्गणे ।

समुत्सुक: प्रेमरूप: कश्चित्तत्र प्रतीक्षते ।।



Scented orange flowers

In globe-shaped hours

On the hither bank

Perfectest in rank

In this Gokulam,

With scented globes of Kadambam!


नारिङ्गपुष्पगन्धाढ्ये सर्वकालसमुज्ज्वले ।

गोकुलं तत् परे तीरे कदम्बामोदनन्दितम् ।।


Love in the heart sinks!

Like a bee that honey drinks!

Gokulam! Gokulam!

गोकुळम्! गोकुळम्!


हृदये गुरुता प्रेम्णो मधुमत्तद्विरेफवत् ।

गोकुलं गोकुलं सर्वं गोकुलं गोकुलं सदा ।।



Scented globes of Kadambam!

Orange spheres of Kadambam!

Gokulam! गोकुळम्

Gokulam! गोकुळम्


कदम्बसुमगन्धोऽत्र कदम्बा: पुष्पिता: सदा ।

गोकुलं गोकुलं सर्वं गोकुलं गोकुलं सदा ।।



And the reed plays

Like raptures and rays;

Mountains climb

Whispering winds plead

And the brooks speed, —

Timelessness entering into time!

>From silence    music comes;

Occult of the quiet hums:



Gokulam! गोकुळम्!

Gokulam! गोकुळम्!


क्वणन्ति तन्तवस्तत्र रश्मय: स्वरमण्डलम् ।

उच्चै: प्रयान्ति गिरय: किञ्चित् कूजन्ति वायव: ।।

स्रोतांसि रभसा यान्ति कालोऽकाले प्रतिष्ठित: ।

मौनादायाति सङ्गीतं जपं गुञ्जति सन्ततम् ।।

गोकुलं गोकुलं गोकुलं गोकुलम् ।


Under this Yamuna

There is a river!

Oh that river

Under the Yamuna!

In the buzz of time,

In the hurry of highways,

In the quickness of rhyme!

And this river

Under the Yamuna

Rushes into Yamuna

A loveliest music plays

In festival of Kadambam!



Gokulam! गोकुळम्!

Gokulam! गोकुळम्!


अधस्ताद् यमुनानद्या अस्ति काचित् सरिद्वरा ।

अहो सा सरिता रम्या निगूढा यमुनातले ।।

आक्रन्दे कालचक्रस्य महामार्गगतावपि ।

लोकस्य क्रमणे चैव साविज्ञातापि गूहते।।

अधस्ताद्यमुनाया: सा प्रवहन्ती सरिद्वरा ।

उद्भिद्य सहसा बन्धान् यमुनायां विलीयते ।।

अहो महानुत्सवोऽयं मधुगीतं प्रसर्पति ।

गोकुलं गोकुलमिदं कदम्बकुलमङ्गलम् ।।




In festival of Kadambam!



Gokulam! गोकुळम्!

Gokulam! गोकुळम्!

Gokulam! गोकुळम्!

Gokulam! गोकुळम्!

Gokulam! गोकुळम्!


उत्सवेऽत्र कदम्बानां महोत्साहो विवर्धते ।

तरवोऽप्यत्र गायन्ति - गोकुलं मम गोकुलम् ।।



RY Deshpande

23 June 2019


Madhav M. Deshpande
Professor Emeritus, Sanskrit and Linguistics
University of Michigan, Ann Arbor, Michigan, USA
Senior Fellow, Oxford Center for Hindu Studies

[Residence: Campbell, California, USA]


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20190624/7bc4db72/attachment.htm>


More information about the INDOLOGY mailing list