[INDOLOGY] The power of Google lense (Tesseract)

Krishnaprasad G krishnaprasadah.g at gmail.com
Fri Apr 12 12:47:26 UTC 2019


Dear all

The Google lense by Google works brilliant in Devanagari OCR (and other
scripts like Kannada etc)
 But if the printed matter is in bold weight then we get almost correct
results. The great thing is it also works with multiple texts like
Devanagari plus Kannada or Devanagari plus Roman etc.

Bit it doesn't give accurate results if it is printed in light weight fonts.

Here is a sample text. Which is unedited after the google recognition and
pasted here, and this is printed in Bold face.

अों नमः परमात्मने
नमो भगवते पाणिनये । नमः शिष्टेभ्यः ।

प्रकृत्यादिविभागेन शब्दानामनुशिष्यते ।
साधुत्वं येन तच्छास्त्रं वेद्यं व्याकरणाभिधम् ॥ १॥
व्याक्रियन्ते पदानीह क्रियन्ते नूतनानि न।
अन्वाख्यानस्मृतिस्तस्मादुक्ता व्याकरणं बुधैः ॥ २ ॥
ऐतदात्म्यमिदं शास्त्र प्रस्मुत्येवं निर्गला:
तं तमर्थं विवक्षन्तः शब्दान्नूत्नान् प्रकुर्वते ॥ ३ ॥
अर्थेऽर्थे प्रत्ययं शिष्ट्वा शिष्टैर्युत्पादितानुत ।
अर्थान्तरेऽननुज्ञाते शब्दान्वाऽमी प्रयुञ्जते ॥ ४ ॥
आसतां तावदन्ये येऽर्वाचीनाः साहसप्रियाः l
भद्टचाद्य: सूरिभिश्चापि सम्प्रदायो न रक्षितः ॥ ५ ॥
तद्रक्षया प्रणुन्नोऽहं विनेयप्रणयेन च ।
व्याक्रियां लौकिकानां हि शब्दानां वक्तुमुद्यतः ॥ ६ ॥
सूत्राणां वातिकानां च सम्प्रदायानुरोधिनी ।
सोपपत्तिरसन्देही व्याक्रिया प्रकृते स्थिता ॥ ७ ॥
पदानां प्रक्रिया लघ्वी बद्धिवेशद्यकारिणी ।।
शैक्षाणाम्पकाराय प्रभूताय भविष्यति ॥ ८ ॥
इहस्थं वाक्यसन्दोहं दर्शदर्श बुभुत्सवः ।
प्रयोगनैपुणों काञ्चिल्लप्स्यन्तेऽन्यत्र दुर्लभाम् ॥ ९॥
अज्ञानमन्यथाज्ञानं ज्ञानं सांशयिकं तथा ।
भेत्स्यतीयं कृतिः कृत्स्नं तमश्चन्द्रोदयो यथा ॥ १० ॥
Here is
Sample of multiple texts. With light weight hence result is less accurate.

A debt, other than the agent,
which is cause of an action takes T5qAT. This is an exemption to
तृतीया in the sense of हेतु. कस्यचिच्छतं मुद्रा ऋणं देयम् न चासो
तद् विगणयति तत: शताद बध्यते, somebody owes a hundred rupees,
but he does not repay it, he is therefore confined for this
amount.


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20190412/2d4bf8e3/attachment.htm>


More information about the INDOLOGY mailing list