[INDOLOGY] My Sanskrit Poems

Madhav Deshpande mmdesh at umich.edu
Wed May 31 16:50:08 UTC 2017


Please correct "यातोऽस्मि केनचिदहं सुचिरं सदूरम्" to "यातोऽस्मि केनचिदहं
सुचिरं सुदूरम्".  Ashok pointed out this typo.  Best.

Madhav Deshpande

2017-05-31 12:13 GMT-04:00 Madhav Deshpande <mmdesh at umich.edu>:

> Dear friends,
>
>      While going through old papers, I discovered some of my Sanskrit
> poems composed in 1984.  Here they are.
>
> *Ann Arbor, 1984:*
>
>
>
> प्राग्जीवनस्य पथि यातुमिहोद्यतेन
>
>        दृष्टा मया दिशि दिशि क्रमणाय मार्गा: ।
>
> यातोऽस्मि केनचिदहं सुचिरं सदूरम्
>
>        अत्रागत: किमधुना पथचिन्तया मे ॥१॥
>
>
>
> सर्वस्य लब्धजनुषो भुवि सैव रीति:
>
>        आगत्य याति न चिरस्थितिकोऽत्र कोऽपि ।
>
> दु:खं तथापि मनुते न मनो मदीयम्
>
>        अर्धोऽपि जातु चषकोऽयमसौ न रिक्त: ॥२॥
>
>
>
> किं दु:खं किं सुखं वा किमिह परिणतं कर्म वाकर्म वा मे,
>
>        देवैरेवं व्यधायि प्रविहितमथवा दानवैरायुरेतत् ।
>
> संसारोऽयं विचित्रो जनयति वपुषि स्वेदमस्मद्विधानाम्,
>
>        अज्ञा: प्राज्ञाश्च लोकेऽविचलितमनस: शेरते निर्विशङ्कम् ॥३॥
>
>
>
> यत्किञ्चिज्जन्तुजातं त्रिभुवनजठरे यत्नवत् सौख्यहेतो:
>
>        दु:खाद्दु:खं प्रयाति प्रसभमनुदिनं कर्मणाकृष्यमाणम् ।
>
> किं कार्यं किं न कार्यं किमुचितमथवा किं च मे नोचितं स्याद्
>
>        इत्याशङ्कापिशाची प्रथयति हृदये मादृशां मोहजालम् ॥४॥
>
>
> Madhav Deshpande
>
> Ann Arbor, Michigan, USA
>


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20170531/c24f315d/attachment.htm>


More information about the INDOLOGY mailing list