Please correct "यातोऽस्मि केनचिदहं सुचिरं सदूरम्" to "यातोऽस्मि केनचिदहं सुचिरं सुदूरम्".  Ashok pointed out this typo.  Best.

Madhav Deshpande

2017-05-31 12:13 GMT-04:00 Madhav Deshpande <mmdesh@umich.edu>:
Dear friends,

     While going through old papers, I discovered some of my Sanskrit poems composed in 1984.  Here they are.

Ann Arbor, 1984:

 

प्राग्जीवनस्य पथि यातुमिहोद्यतेन

       दृष्टा मया दिशि दिशि क्रमणाय मार्गा: ।

यातोऽस्मि केनचिदहं सुचिरं सदूरम्

       अत्रागत: किमधुना पथचिन्तया मे ॥१॥

 

सर्वस्य लब्धजनुषो भुवि सैव रीति:

       आगत्य याति न चिरस्थितिकोऽत्र कोऽपि ।

दु:खं तथापि मनुते न मनो मदीयम्

       अर्धोऽपि जातु चषकोऽयमसौ न रिक्त: ॥२॥

 

किं दु:खं किं सुखं वा किमिह परिणतं कर्म वाकर्म वा मे,

       देवैरेवं व्यधायि प्रविहितमथवा दानवैरायुरेतत् ।

संसारोऽयं विचित्रो जनयति वपुषि स्वेदमस्मद्विधानाम्,

       अज्ञा: प्राज्ञाश्च लोकेऽविचलितमनस: शेरते निर्विशङ्कम् ॥३॥

 

यत्किञ्चिज्जन्तुजातं त्रिभुवनजठरे यत्नवत् सौख्यहेतो:

       दु:खाद्दु:खं प्रयाति प्रसभमनुदिनं कर्मणाकृष्यमाणम् ।

किं कार्यं किं न कार्यं किमुचितमथवा किं च मे नोचितं स्याद्

       इत्याशङ्कापिशाची प्रथयति हृदये मादृशां मोहजालम् ॥४॥


Madhav Deshpande

Ann Arbor, Michigan, USA