[INDOLOGY] Concluding verses of my Ravana-Sita Conversation Poem

Madhav Deshpande mmdesh at umich.edu
Mon Jan 16 04:22:47 UTC 2017


Please read this verse with a minor change:

रामं लक्ष्मणसंहितं तदनुगां क्षुद्रां चमूं वानरीम्

निर्जित्यैव रणे क्षणे सपदि तं भङ्क्ष्यामि सेतुं मुदा ।

यायुस्ते क्व पराङ्मुखा अगतिका मङ्क्ष्यन्ति ते सागरे

गन्तारो मिलिता: सहैव सहसा तस्यान्तकस्यान्तिकम् ।।४८।।

Madhav Deshpande

Ann Arbor, Michigan, USA

2017-01-15 18:39 GMT-05:00 Madhav Deshpande <mmdesh at umich.edu>:

> Here are the concluding verses of my Ravana-Sita Conversation poem.  I
> have become so wound up with this poem, waking up in the middle of the
> night to write down what I am thinking.  It is time to conclude the poem.
> Thanks for your encouraging responses.
>
> RAVANA RESPONDS TO SITA:
>
> सीते ते वचनेषु यज्जनकजे वाक्पाटवं कापटं
>
> तन्मे दु:खकरं सदा भवति, मच्चित्तं तु लग्नं त्वयि ।
>
> तीक्ष्णं ते वचनं विषाक्तशरवन्मर्माणि मे कृन्तति
>
> नाहं त्वामनयं विदेहतनये दु:खाय ते, मा गम: ।।४४।।
>
>
> यावन्मे हृदि चेतना मम वपुष्यास्ते बलं प्रोज्ज्वलं
>
> यावन्मे भुजविंशतौ प्रवहति प्राणप्रदं लोहितम् ।
>
> यावन्मे सुतबन्धुराक्षसगणैर्नाहं विहीनो युधि
>
> तावद्रामशतं क्षमं न हि भवेज्जेतुं कुबेरानुजम् ।।४५।।
>
>
> यातश्चेत्स बिभीषणो रघुपतिं मायात्वसौ मां पुन:
>
> कुभ्राता स विहाय मामरिकुलं गत्वामिलन्निस्त्रप: ।
>
> यावद्वीरवरो मदीयतनुजस्तिष्ठत्यसाविन्द्रजिद्
>
> भ्राता शत्रुचमूविदारणपटु: कुम्भश्च किं मे भयम् ।।४६।।
>
>
> रामं तं जटिलं विदेहतनये कुर्यां शरैर्निर्जटम्
>
> सौमित्रिं च रणे मदीयचरणे तं पातयेयं क्षणात् ।
>
> कस्माद्बिभ्यति राक्षसा वनचरात् क्षुद्रात् पशोर्वानरात्
>
> मा ते चेतसि संशयो भवतु, मे युद्धे जयो निश्चित: ।। ४७।।
>
>
> रामं लक्ष्मणसंहितं तदनुगां क्षुद्रां चमूं वानरीम्
>
> निर्जित्यैव रणे सपदि तं भङ्क्ष्यामि सेतुं मुदा ।
>
> यायुस्ते क्व पराङ्मुखा अगतिका मङ्क्ष्यन्ति ते सागरे
>
> गन्तारो मिलिता: सहैव सहसा तस्यान्तकस्यान्तिकम् ।।४८।।
>
>
> विश्वासं कुरु मद्वचस्सु भविता रम्यो जयस्योत्सव:
>
> लङ्काया जयगीतकैर्जगदिदं भूयात्पुनर्नन्दितम् ।
>
> यायां तत्र पुराङ्गणं जितरिपु: साकं त्वया जानकि
>
> पश्यन्ती पुरमार्गतोरणशतान्यानन्दिनी त्वं भवे: ।।४९।।
>
>
> CONCLUSION:
>
>
> इत्युक्त्वा स जगाम राक्षसपतिर्गर्वोन्नत: स्वं पुरम्
>
> युद्धं घोरमसौ चकार ससुत: सभ्रातृक: सानुग: ।
>
> रामस्तं समरे निहत्य कृतवान् मुक्तां प्रियां जानकीम्
>
> पायान्न: स रघोरयं कुलमणि: कुर्यात् सदा मङ्गलम् ।।५०।।
>
> Madhav Deshpande
>
> Ann Arbor, Michigan, USA
>


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20170115/f007827b/attachment.htm>


More information about the INDOLOGY mailing list