[INDOLOGY] From the Mahabharata

Artur Karp karp at uw.edu.pl
Sun Apr 24 17:13:57 UTC 2016


14.093.063a śraddhayā parayā yas tvaṃ tapaś carasi suvrata
14.093.063c tasmād devās tavānena prītā dvijavarottama
14.093.064a sarvasvam etad yasmāt te tyaktaṃ śuddhena cetasā
14.093.064c kṛcchrakāle tataḥ svargo jito 'yaṃ tava karmaṇā
14.093.065a kṣudhā nirṇudati prajñāṃ dharmyāṃ buddhiṃ vyapohati
14.093.065c kṣudhāparigatajñāno dhṛtiṃ tyajati caiva ha
14.093.066a bubhukṣāṃ jayate yas tu sa svargaṃ jayate dhruvam
14.093.066c yadā dānarucir bhavati tadā dharmo na sīdati

Could someone, please, please, give me precise translation of these verses?

I do not have my dictionary at hand, but need the quotation very urgently.
Could someone take pity on

Artur Karp

from far-away Poland?


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20160424/00ac32bc/attachment.htm>


More information about the INDOLOGY mailing list