Re: [INDOLOGY] Textual source of bhūsūktam

Harry Spier hspier.muktabodha at gmail.com
Sat Oct 10 04:33:50 UTC 2015


On Fri, Oct 9, 2015 at 11:43 PM, Ashok Aklujkar <ashok.aklujkar at gmail.com>
wrote:

> It is bhūmi-sūkta (Atharva-veda 12.1) that is commonly referred to. If a
> bhū-sūkta distinct from it exists, I too would like to know where it occurs.
>
> a.a.

Here is the bhU sUktam downloaded from the internet
and as far as I can tell it doesn't occur in the Atharva Veda (doing an
online search of the one on GRETIL)

sādhanābhāratī | || bhū sūktam || nandana jyeṣṭha pūrṇimā |

om| bhūmir-bhūmnā dyauḥ-variṇā antarikṣam mahitvā |

upasthe te devyadite agnim annādam annādyāyādadhe || 1 ||

āyam gauḥ pṛśnirakramīdasanan mātaram punaḥ |

pitaram ca prayan suvaḥ || 2||

tri śaddhāma virājati vāk patangāya śiśriye |

pratyasya vaha dyubhiḥ || 3 ||

asya prāṇāt apānatyantaḥ carati rocanā |

vyakhyan mahiṣaḥ suvaḥ || 4 ||

yattvā kruddhaḥ paro vapa manyunā yadavartyā |

sukalpamagne tat tava punastvoddīpayāmasi || 5 ||

yatte manyuparoptasya pṛthivīmanu dadhvase |

ādityā viṣve taddevā vasavaṣca samābharan || 6 ||

medinī devī vasundharā syād vasudhā devī vāsavī |

brahmavarcasaḥ pitṝṇām śrotram cakṣurmanaḥ || 7 ||

devī hiraṇya-garbhiṇī devī prasūvarī || 8||

rasane satyāyane sīda |

samudravatī sāvitrī ha no devī mahyangī || 9||

maho dharaṇī mahodhyadhiśṭhāḥ

śṛṁge śṛṁge yajñe yajñe vibhīṣiṇī || 10||

indrapatnī vyāpinī surasaridiha

vāyumatī jalaśayanī śriyandhā |

rājā satyandho parimedinī śvo paridhattam gāya || 11||

viṣṇu patnīm mahīm devīm mādhavīm mādhavapriyām |

lakṣmī priyasakhīm devīm namāmyacyuta-vallabhām || 12||

om dhanurdharāyai vidmahe sarvasiddhyai ca dhīmahi |

tanno dharā pracodayāt || 13 ||

śṛṇvantī śroṇāmamṛtasya gopām |

puṇyāmasyā upaśṛṇomi vācam || 14||

mahīm devīm viṣṇu-patnīmajūryām |

pratīcīmenāgum haviāhā yajāmaḥ |

tredhā viṣṇururugāyo vicakrame |

mahīm divam prthivīmantarikṣam ||15||

puṇya ślokam yajamānāya kṛṇvatī || 16 ||

om| śāntiḥ | śāntiḥ | śāntiḥ |


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20151010/e489e32d/attachment.htm>


More information about the INDOLOGY mailing list