[INDOLOGY] Identifying Vedic passages

Alessandro Battistini alessandro.battistini at uniroma1.it
Sun Mar 8 12:10:19 UTC 2015


Dear Members,
I am reading a passage of Kumārasvāmin on Vidyānātha's Pratāparudrīya
(7.8). While glossing the term "akṣṇayā" the editor (C. Sankara Rama Sastri
for Sri Balamanorama Press) makes the following remark in footnote:

akṣṇayā vakrarītyā yathā paśavo gamanakāle svakīyāṅgāni vakrarītyā
purovartinaṃ dakṣiṇaṃ pādaṃ purataḥ prakṣipya pāścātyaṃ vāmapādaṃ purataḥ
pravartayanti / “akṣṇayā vyāghārayati tasmād akṣṇayā paśavo 'ṅgāni
praharanti pratiṣṭhityai” iti śrutiḥ / pratīcyām upakramya prācyām avasāne
sati ārjavaṃ bhavati / nairṛtyā, upakramya aiśanyāṃ samāpanaṃ vakratvam /
evam itaratrāpi / tad idam akṣṇayety anena ucyate – iti sāyaṇabhāṣye //

Can someone help me in tracing the exact references of "śruti" and
"sāyaṇabhāṣya"? All my attempts so far have proved fruitless. Vidyānātha's
edition is easily available with the DLI or ASI digital library: the
relevant passage is at page 253. Thanks in advance to the paṇḍitasabhā.

Best wishes
Alessandro Battistini
PhD candidate, Università di Roma La Sapienza


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20150308/d76fbdc4/attachment.htm>


More information about the INDOLOGY mailing list