Dear Members,I am reading a passage of Kumārasvāmin on Vidyānātha's Pratāparudrīya (7.8). While glossing the term "akṣṇayā" the editor (C. Sankara Rama Sastri for Sri Balamanorama Press) makes the following remark in footnote:
akṣṇayā vakrarītyā
yathā paśavo gamanakāle svakīyāṅgāni vakrarītyā
purovartinaṃ dakṣiṇaṃ pādaṃ purataḥ prakṣipya
pāścātyaṃ vāmapādaṃ purataḥ pravartayanti / “akṣṇayā
vyāghārayati tasmād akṣṇayā paśavo 'ṅgāni praharanti
pratiṣṭhityai” iti śrutiḥ / pratīcyām upakramya prācyām
avasāne sati ārjavaṃ bhavati / nairṛtyā, upakramya aiśanyāṃ
samāpanaṃ vakratvam / evam itaratrāpi / tad idam akṣṇayety
anena ucyate – iti sāyaṇabhāṣye //
Can someone help me in tracing the exact references of "śruti" and "sāyaṇabhāṣya"? All my attempts so far have proved fruitless. Vidyānātha's edition is easily available with the DLI or ASI digital library: the relevant passage is at page 253. Thanks in advance to the paṇḍitasabhā.
Best wishes
Alessandro Battistini
PhD candidate, Università di Roma La Sapienza