[INDOLOGY] Does anyone know of Sanskrit works that use 2nd-syllable rhyming

Nagaraj Paturi nagarajpaturi at gmail.com
Wed Jul 29 04:53:49 UTC 2015


Mr Nityanand Mishra who is on this list, shared on another list

Excerpt from his post:


The same practice is also followed in all the 19 verses in इन्दिरा metre in
the श्रीभार्गवराघवीयम्, as shown in red below –

जय जनार्तिहन् जानकीपते भयतमोहृतौ भानुविक्रमः।

स्वयमुदीक्षतां साधुविक्लवं वयमिहार्पिता वैशसं कलेः॥ २०-७३ ॥

जनकनन्दिनीजीवनप्रद तनुभृतां नृणां तापनाशन।

मनइभक्लमं मापते मृजन् विनय मे रुजं वीरराघव॥ २०-७४ ॥

जनिभृतामहं जातजालमो घनतमःप्लुतो घर्मतापितः।

जनकजावरे जागृतीश्वरे मन इसम्बलं मां तुदत्यलम्॥ २०-७५ ॥

गतिरनागसां गच्छतां नृणां श्रुतिपथश्रितैः श्रूयते भवान्।

कृतिविदुन्मदं कृष्टकार्मुकः पतितपावनः पातु पापिनम्॥ २०-७६ ॥

यदहमस्मि भो यत्स्वमस्ति मे तदिदमर्पितं त्वत्पदाम्बुजे।

इद उदीक्षतां ईश इस्मयो हृदि न चेत्प्रमा हृष्टचक्षुषा॥ २०-७७ ॥

हृदि बिभेषि भो हृत्पतेऽवने तदिदमद्भुतं तावकस्य मे।

यदि हरिः शिशौ यात्युदासतां मदिकरी कथं मर्दयेन्न तम्॥ २०-७८ ॥

प्रणतपालकः प्रश्रयानतः क्षणमपिच्छविं क्ष्मार्पितः स्मरन्।

तृणमिवेः सुखं तृप्त आमनन् व्रणयितास्म्यमुं बृंहितं कलिम्॥ २०-७९ ॥

ननु विभो मया नष्टबुद्धिना तनुरियं सुखैस्तर्पिता भवैः।

जनुरधोक्षजे जातु नार्पितं धनुरुदच्य मां धेहि राघव॥ २०-८० ॥

कनककामिनीकाञ्चनस्पृहा जनकजापतौ जागृति त्वयि।

खनति नो मनः खञ्जनाम्बक वनतिनोऽवने वस्तु पामनम्॥ २०-८१ ॥

दशमुखच्छिदो दासमन्धकं दशति दुष्टधीर्दारुणो हि माम्।

दशनजिह्वया दन्दशूक इर्दशरथप्रसूर्दृश्यतां सकृत्॥ २०-८२ ॥

जयति जाह्नवीजन्मदाङ्घ्रिको जयति जन्मभृज्जाड्यनाशनः।

जयति जम्भहञ्जातकाक्षिकृज्जयति जानकीजीवनः प्रभुः॥ २०-८३ ॥

जलदसुन्दरो जैत्रकन्धरः खलकुलानलः खप्रभोज्ज्वलः।

नलिनपान्वयोन्नायको मुहुर्मलमिदं स मे मार्ष्टु राघवः॥ २०-८४ ॥

दशमुखान्तकादर्तिहा नहि दशचतुर्भुवां दृश्यते ऋते।

दशनदीधितिद्योतितोडुपे दशरथात्मजे दृष्टिरस्तु मे॥ २०-८५ ॥

जहि जनार्दन ज्याशरैः कलिं नहि दयोचिता नाथ निम्नगे।

स हि मृतो हि चेत्साधुभिस्तव क्व हि कमेष्यते क्वाथितात्मभिः॥ २०-८६ ॥

न जननी विभो नास्ति सोदरो न जनको न कं नास्ति मे सखा।

न जनतास्पृहा नो धनं गतिर्न जनकात्मजानाथमन्तरा॥ २०-८७ ॥

न यदि वर्तसे निघ्नकारुणि न यशसः समं नाकपस्य ते।

नय न भास्वतो नान्दनीं गतिं नयनगोचरो नाथ मे भव॥ २०-८८ ॥

दमय मे मदं दीनवत्सल शमय मे समं शान्तिकृन्मलम्।

नमय मे शिरो नीचगं हरे रमय मे मनो राम मास्पदे॥ २०-८९ ॥

कुटिलकुन्तलं कुड्मलद्विजं जटिलशीर्षकं जानकीस्पृहम्।

निटिलनेत्रहृन्नैजमन्दिरं घटय दृक्पथे घर्महन्मुखम्॥ २०-९० ॥

कनकमञ्जरीकान्तिवल्लरीजनकनन्दिनीजातसुस्पृहः।

वनकसौख्यकृद्वर्धय स्वतां धनकबन्धुहन् धर्षयानयम्॥ २०-९१॥





-- 
Prof.Nagaraj Paturi
Hyderabad-500044


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20150729/431a1cef/attachment.htm>


More information about the INDOLOGY mailing list