Mr Nityanand Mishra who is on this list, shared on another list
 
Excerpt from his post:
 

The same practice is also followed in all the 19 verses in इन्दिरा metre in the श्रीभार्गवराघवीयम्, as shown in red below –

जनार्तिहन् जानकीपते भतमोहृतौ भानुविक्रमः।

स्वमुदीक्षतां साधुविक्लवं वमिहार्पिता वैशसं कलेः॥ २०-७३ ॥

कनन्दिनीजीवनप्रद तनुभृतां नृणां तापनाशन।

इभक्लमं मापते मृजन् विय मे रुजं वीरराघव॥ २०-७४ ॥

निभृतामहं जातजालमो घतमःप्लुतो घर्मतापितः।

कजावरे जागृतीश्वरे म इसम्बलं मां तुदत्यलम्॥ २०-७५ ॥

तिरनागसां गच्छतां नृणां श्रुतिपथश्रितैः श्रूयते भवान्।

कृतिविदुन्मदं कृष्टकार्मुकः पतितपावनः पातु पापिनम्॥ २०-७६ ॥

हमस्मि भो यत्स्वमस्ति मे तदिदमर्पितं त्वत्पदाम्बुजे।

उदीक्षतां ईश इस्मयो हृदि न चेत्प्रमा हृष्टचक्षुषा॥ २०-७७ ॥

हृदि बिभेषि भो हृत्पतेऽवने तदिदमद्भुतं तावकस्य मे।

दि हरिः शिशौ यात्युदासतां मदिकरी कथं मर्दयेन्न तम्॥ २०-७८ ॥

प्रतपालकः प्रश्रयानतः क्षमपिच्छविं क्ष्मार्पितः स्मरन्।

तृमिवेः सुखं तृप्त आमनन् व्रयितास्म्यमुं बृंहितं कलिम्॥ २०-७९ ॥

नु विभो मया नष्टबुद्धिना तनुरियं सुखैस्तर्पिता भवैः।

नुरधोक्षजे जातु नार्पितं धनुरुदच्य मां धेहि राघव॥ २०-८० ॥

ककामिनीकाञ्चनस्पृहा जकजापतौ जागृति त्वयि।

ति नो मनः खञ्जनाम्बक वतिनोऽवने वस्तु पामनम्॥ २०-८१ ॥

मुखच्छिदो दासमन्धकं दति दुष्टधीर्दारुणो हि माम्।

नजिह्वया दन्दशूक इर्दरथप्रसूर्दृश्यतां सकृत्॥ २०-८२ ॥

ति जाह्नवीजन्मदाङ्घ्रिको जति जन्मभृज्जाड्यनाशनः।

ति जम्भहञ्जातकाक्षिकृज्जति जानकीजीवनः प्रभुः॥ २०-८३ ॥

दसुन्दरो जैत्रकन्धरः खकुलानलः खप्रभोज्ज्वलः।

लिनपान्वयोन्नायको मुहुर्ममिदं स मे मार्ष्टु राघवः॥ २०-८४ ॥

मुखान्तकादर्तिहा नहि दचतुर्भुवां दृश्यते ऋते।

नदीधितिद्योतितोडुपे दरथात्मजे दृष्टिरस्तु मे॥ २०-८५ ॥

हि जनार्दन ज्याशरैः कलिं नहि दयोचिता नाथ निम्नगे।

हि मृतो हि चेत्साधुभिस्तव क्व हि कमेष्यते क्वाथितात्मभिः॥ २०-८६ ॥

ननी विभो नास्ति सोदरो न नको न कं नास्ति मे सखा।

नतास्पृहा नो धनं गतिर्न नकात्मजानाथमन्तरा॥ २०-८७ ॥

दि वर्तसे निघ्नकारुणि न शसः समं नाकपस्य ते।

न भास्वतो नान्दनीं गतिं ननगोचरो नाथ मे भव॥ २०-८८ ॥

य मे मदं दीनवत्सल शय मे समं शान्तिकृन्मलम्।

य मे शिरो नीचगं हरे रय मे मनो राम मास्पदे॥ २०-८९ ॥

कुटिलकुन्तलं कुड्मलद्विजं जटिलशीर्षकं जानकीस्पृहम्।

निटिलनेत्रहृन्नैजमन्दिरं घय दृक्पथे घर्महन्मुखम्॥ २०-९० ॥

कमञ्जरीकान्तिवल्लरीजकनन्दिनीजातसुस्पृहः।

कसौख्यकृद्वर्धय स्वतां धकबन्धुहन् धर्षयानयम्॥ २०-९१॥

 



--

Prof.Nagaraj Paturi
Hyderabad-500044