Re: [INDOLOGY] Tracing a verse in Kalhaṇa's Rājataraṅginī

Roland Steiner steiner at staff.uni-marburg.de
Thu Jul 23 08:58:09 UTC 2015


It is not to be found in Kalhaṇa's Rājataraṅginī, but in  
Ānandabhaṭṭa's Vallālacarita (ed. Haraprasāda Śāstrī: Vallāla Caritam,  
Calcutta: Asiatic Society 1904, [Bibliotheca Indica. 164]):

sārasvatāḥ kānyakubjā gauḍā maithilakolkalāḥ
pañcagauḍāḥ samākṣyātāḥ vindhyasyottaravāsinaḥ (1.13)
karṇāṭāś caiva tailaṅgāḥ gurjjarā rāṣṭravāsinaḥ
andhrāśca draviḍāḥ pañca vindhyadakṣiṇavāsinaḥ (1.14)

And:

sārasvatāḥ kānyakubjāḥ gauḍā maithilakotkalāḥ
pañca gauḍā iti khyātā vindhyasyottaravāsinaḥ (2,18.2)
karṇāṭāś caiva tailaṅgā gurjjarā rāṣṭravāsinaḥ
andhrāśca drāviḍāḥ pañca vindhyadakṣiṇavāsinaḥ (2,18.3)

Best,
Roland Steiner







More information about the INDOLOGY mailing list