[INDOLOGY] New Book

Patrick Olivelle jpo at uts.cc.utexas.edu
Fri Aug 14 00:53:24 UTC 2015


Here is a sample -- sorry the formatting does not quite transfer. We do not have anvīkṣikī because we tried to limit ourselves to law and statecraft proper, and not venture in to philosophy etc. I will let Primus know about the issue with the BUY button. Thanks.

Patrick



कोपक kopaka. adj. inciting a revolt, rebellious, leading to a revolt. AŚ 1.18.1: विनीतो राजपुत्रः कृच्छ्रवृत्तिरसदृशे कर्मणि नियुक्तः पितरमनुवर्तेत अन्यत्र प्राणाबाधकप्रकृतिकोपकपातकेभ्यः ।। AŚ 4.11.11: राज्यकामुकमन्तःपुरप्रधर्षकम् अटव्यमित्रोत्साहकं दुर्गराष्ट्रदण्डकोपकं वा शिरोहस्तप्रादीपिकं घातयेत् ।। See kopa.

कोपज kopaja. adj. of or relating to royal vices originating from anger; same as krodhaja; opposed to kāmaja. AŚ 8.3.4–5: कोपजस्त्रिवर्ग: काम-जश्चतुर्वर्ग: । तयो: कोपो गरीयान् ।।

कोप्य kopya. adj. of or relating to a coin that ought to be declared counterfeit or inauthentic. AŚ 4.1.44: रूपदर्शकस्य स्थितां पणयात्रामकोप्यां कोपयतः कोप्यामकोपयतो द्वादशपणो दण्डः ।। See √kup #2.

कोश kośa. m. 1. treasury. AŚ 2.8.1: कोशपूर्वा: सर्वारम्भा: ।। MDh 7.65: अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । नृपतौ कोशराष्ट्रे तु दूते संधिविपर्ययौ ।। One of the seven prakṛtis in a kingdom. AŚ 6.1.1: स्वाम्यमात्यजनपददुर्ग-कोशदण्डमित्राणि प्रकृतय: ।। MDh 9.294: स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा । सप्त प्रकृतयो ह्येताः समस्तं राज्यमुच्यते ।। 2. ordeal using sacred water. YDh 2.95: तुलाग्‍न्‍यापो विषं कोशो दिव्यानीह विशुद्धये ।। The defendant drinks water with which the images of fierce deities have been bathed. If after fourteen days no calamity befalls the defendant, he is acquitted. YDh 2.112–13: देवानुग्रान्समभ्यर्च्य तत्स्नानोदकमाहरेत् । संस्राव्य पाययेत्तस्माज् जलं तु प्रसृतित्रयम् ।। अर्वाक्चतुर्दशादह्नो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स शुद्धः स्यान्न संशयः ।। See divya.

कोशगृह kośagṛha. m. building housing the treasury. AŚ 2.5.1: संनिधाता कोशगृहं पण्यगृहं कोष्ठागारं कुप्यगृहमायुधागारं बन्धनागारं च कारयेत् ।। AŚ 2.5.3: तस्योपर्युभयतोनिषेधं सप्रग्रीवमैष्टकं भाण्डवाहिनीपरिक्षिप्तं कोशगृहं कारयेत् प्रासादं वा ।। See kupyagṛha, koṣṭhāgāra, paṇyagṛha, bhāṇḍāgāra.

कोशधारिन् kośadhārin. m. official in charge of the treasury. ViDhP 2.24.19–20: शूरश्च बहुयुक्तश्च गजाश्वरथकोविद: । कोशधारी भवेद् राज्ञ: सदा क्लेशसहश्च य: ।।

कोशाध्यक्ष kośādhyakṣa. m. superintendent of the treasury, treasurer. AŚ 2.11.1: कोशाध्यक्ष: कोशप्रवेश्यं रत्नं सारं फल्गु कुप्यं वा तज्जातकरणाधिष्ठित: प्रति-गृह्णीयात् ।। RājT 1.119: धर्माध्यक्षो धनाध्यक्ष: कोशाध्यक्षश्चमूपति: । दूत: पुरोधा दैवज्ञ: सप्त प्रकृतयोऽभवन् ।। See adhyakṣa.

कोष्ठागार koṣṭhāgāra. n. storehouse. AŚ 2.5.1: संनिधाता कोशगृहं पण्यगृहं कोष्ठागारं कुप्यगृहमायुधागारं बन्धनागारं च कारयेत् ।।  AŚ 2.27.8: गणिकादासी भग्नभोगा कोष्ठागारे महानसे वा कर्म कुर्यात् ।। MDh 9.280: कोष्ठागारायुधागार-देवतागारभेदकान् । हस्त्यश्वरथहर्तॄंश्च हन्यादेवाविचारयन् ।। See kupyagṛha, kośagṛha, paṇyagṛha, bhāṇḍāgāra.

कोष्ठागाराध्यक्ष koṣṭhāgārādhyakṣa. m. superintendent in charge of the koṣṭhāgāra. AŚ 2.15.1: कोष्ठागाराध्यक्ष: सीताराष्ट्रक्रयिमपरिवर्तकप्रामित्य-कापमित्यकसंहनिकान्यजातव्ययप्रत्यायोपस्थानान्युपलभेत ।। See adhyakṣa.

कौटसाक्ष्य kauṭasākṣya. n. false or perjured testimony. MDh 8.117: यस्मिन् यस्मिन्विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ।। KātSm 151: उपधौ कौटसाक्ष्ये च सद्य एव विवादयेत् ।। See kūṭasākṣin.

कौटुम्बिक kauṭumbika. m. servant who oversees the affairs of a family.  NSm 5.22: अर्थेष्वधिकृतो यः स्यात्कुटुम्बस्य तथोपरि । सोऽधिकर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः ।। Same as adhikarmakara. See kuṭumbin.

कौत्तिक kauttika. m. tenant who has obtained a kuttā kind of lease. SarVi 165: अत एवोक्तं विष्णुना । कौत्तिकोऽपचयभारसहिष्णुरुत्तमस्तूपचयापायसहिष्णु-रिति । अत्र भारुचि: । कुत्तोपजीवी कौत्तिक: ।। See kuttā.




On Aug 13, 2015, at 6:51 AM, David and Nancy Reigle <dnreigle at gmail.com> wrote:

> This Dictionary looks very valuable, Patrick. Perhaps you could give us a sample entry from it, such as ānvīkṣikī (from Kauṭilya's Arthaśāstra). Thanks.
> 
> Best regards,
> 
> David Reigle
> Colorado, U.S.A.
> 
> On Thu, Aug 13, 2015 at 4:53 AM, Patrick Olivelle <jpo at uts.cc.utexas.edu> wrote:
> With apologies for cross posting. This is a new book edited by me and Mark McClish and David Brick. It is a Sanskrit Dictionary of Indian Law and Statecraft, with words, their meaning(s), and a selection of passages in which the words occur. You can see it at:
> 
> http://www.primusbooks.com/showbookdetail.asp?bookid=105
> 
> With best wishes,
> 
> Patrick
> _______________________________________________
> INDOLOGY mailing list
> INDOLOGY at list.indology.info
> indology-owner at list.indology.info (messages to the list's managing committee)
> http://listinfo.indology.info (where you can change your list options or unsubscribe)
> 



-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20150813/b8b38d78/attachment.htm>


More information about the INDOLOGY mailing list