Citation

Dominik Wujastyk wujastyk at GMAIL.COM
Sun Dec 16 12:30:10 UTC 2012


"Eastern" Prakrit, isn't it?


On 16 December 2012 04:17, Hock, Hans Henrich <hhhock at illinois.edu> wrote:

>  Except that bhikkhave, the putative source for the Sanskrit word, is
> normal in Pali texts.
>
>  Cheers,
>
>  Hans Henrich Hock
>
>
>
>
>
>
>  On 15 Dec 2012, at 19:44, Arlo Griffiths wrote:
>
>  Dear Patrick,
>
> Your bhikṣave needs rather to be (emended to) bhikṣavo. Similar phrases
> occur at:
>
> Mahāvastu-Avadāna 3.448
> ... paśyāmy ahaṃ bhikṣavaḥ divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena
> satvāṃ cyavantāṃ upapadyantāṃ suvarṇāṃ durvavarṇāṃ sugatāṃ durgatāṃ hīnāṃ
> praṇītāṃ yathākarmopagāṃ satvāṃ prajānāmi na ca punaḥ ahaṃ evaṃ vadāmi ...
>
> Saṃghabhedavastu I 158 (in the Sermon of the Buddha on the unreality of
> the Self)
> ... paśyāmy ahaṃ bhikṣavo divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa
> satvān; paśyāmi cyavamānān apy upapadyamānān api suvarṇān api, durvarṇān
> api, hīnān api, praṇītān api, sugatim api gacchato, durgatim api gacchataḥ;
> yathākarmopagān satvān yathābhūtān prajānāmi; amī bhavantaḥ satvāḥ
> kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām
> apavādakāḥ, mithyādṛṣṭayaḥ mithyādṛṣṭikarmadharmasamādānahetos
> taddhetutatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ
> narakeṣūpapadyante ...
>
> Best wishes,
>
> Arlo Griffiths
>
>
>  > Date: Sat, 15 Dec 2012 09:30:08 -0600
> > From: jpo at UTS.CC.UTEXAS.EDU
> > Subject: [INDOLOGY] Citation
> > To: INDOLOGY at liverpool.ac.uk
> >
> > Friends:
> >
> > I have what appears to be a citation from a Buddhist work by Medhātithi,
> the great commentator of Manu. On Manu 2.6 (Jha's ed. p. 57) he cites:
> "paśyāmy ahaṃ bhikṣave divyena cakṣuṣā sugatiṃ durgatiṃ ca."
> >
> > Jha reads "bhikṣūṇāṃ", but this is probably an error. I have emended it
> following five manuscript readings given in the Gharpure edition.
> >
> > Thanks for any leads. Best,
> >
> > Patrick
>
>
>


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20121216/5a1a7925/attachment.htm>


More information about the INDOLOGY mailing list