upodghata

Ashok Aklujkar ashok.aklujkar at UBC.CA
Mon Mar 8 17:26:04 UTC 2010


On 10-03-08 2:55 AM, "petra kieffer-Pülz" <kiepue at T-ONLINE.DE> wrote:

> upogghāto padañ c' eva padattho padaviggaho
> codanā pratyavajjānaṃ byākhyā tantassa chabbiddhā


The verse seems to express a composite coceptualization suitable to the
needs of a specific work or genre. The following verses have its ideas but
not exactly the same configuration:

pada-ccheda.h padaarthoktir vigraho vaakya-yojanaa /
aak.sepe.su samaadhaana.m vyaakhyaana.m pa;nca-lak.sa.nam //
Variant for the second half noted in Nyaaya-ko;sa p. 828: aak.sepo 'tha
samaadhaana.m vyaakhyaana.m .sa.d-vidha.m matam //. The same source
attributes the verse to Paraa;sara Puraa.na adhyaaya 18, but I am sure that
it occurs in other works, especially scholastic works.

upakramopasa.mhaaraav abhyaaso 'puurvataa phalam
artha-vaadopapattii ca  hetus taatparya-nir.naye // quoted in several
Miimaa.msaa and Vedaanta works.

ashok aklujkar





More information about the INDOLOGY mailing list