bhautika (-brahmacaarin)

Dr. Jörg Gengnagel joerg.gengnagel at URZ.UNI-HEIDELBERG.DE
Tue Jul 23 11:11:51 UTC 2002


I have checked my notes again:

In M.rgendraagama, Kriyaapaada 8.2a (edition Bhatt p.119-20) the muula
distinguishes between two forms of diikshaa "bhautikii nai.s.thikii
caiva". Naaraaya.naka.n.tha´s V.rtti says "bhautikii bhuutikaamasya"
(p.120, l.1).
The same text says in Caryaapaada 1.8 (p.209)
"bhautikavratinas te syur ye.saa.m saavadhika.m vratam /
dehapaataantaka.m ye.saa.m te ni.s.thaavratina.h sm.rta.h //
V.rtti on bhautika "kaalenaitad vrata.m sa.mnyastavyam"

The anthology Shaivagamaparibhashamanjari (edition B. Dagens 1979) gives
the following unidentified passage:
"brahmcaarii dvidhaa j?neyo bhautiko nai.s.thika.h para.h / vidyaavrate
tu g.rhaanta.m tasya vartanam / dvitiiyo nai.s.thika.h prokto dehaanta.m
tasya vartanam /" (p.91)
See also the quotation of  Acintyavishvasadakhya 2.5-6 on p. 75.

I am sure there are many more references in Shaiva ritual texts.

Best
Joerg Gengnagel





More information about the INDOLOGY mailing list