upasargavazena dhaatvarthavipari.naamaat

Jae-sung Kim (Jung Won) lh57061 at HONGO.ECC.U-TOKYO.AC.JP
Sun Oct 4 16:13:24 UTC 1998


Dear Indology Listmembers:

Does anyone know another locations of following zloka,  especially the
locations in the vyakaara.na literatures.

        upasarge.na dhaatvartho balaad anyatra niiyate /
        ga.ggaasalilamaadhurya.m saagare.na yathaambhasaa //

I already know this zloka is in the  MadhyaantavibhaagaTikaa (Pandeya ed.
p. 5).

The context is following.

[p.5]
etir gatyartha.h / prati.h praaptyartha.h /upasargavazena dhaatvarthavipari.naamaat /

        upasarge.na dhaatvartho balaad anyatra niiyate /
        ga.ggaasalilamaadhurya.m saagare.na yathaambhasaa //

pratiitya zabdo'tra lyabanta.h praaptaavapek.saayaa.m vartate /
samutpuurva.h padi.h praadurbhaavaartha iti samutpaada.cabda.h praadurbhaave vartate /

 Muulamadhyamakaarikaas (Madhyamikasuutras) de Naagaarjuna avec la  Prasannapadaa
 Commentaire de Candrakiirti,  ed. by de la Valee Poussin,Bibliotheca  Buddhica 4.

Thanks in advance.

 $B!y!y!y (B
KIM Jae-sung
Department of Indian Philosophy and Buddhist Studies
University of Tokyo
e-mail : jungwon at l.u-tokyo.ac.jp





More information about the INDOLOGY mailing list