Physical impediment, and fighting prowess, in Mahabharata

DEVARAKONDA VENKATA NARAYANA SARMA narayana at HD1.VSNL.NET.IN
Mon Dec 29 13:11:18 UTC 1997


At 07:01 AM 12/29/97 +0000, you wrote:
>I believe that, in Mahabharata, Arjuna (although not blind) learns to fire
>arrows in darkness. Would someone please tell me just where in the epic
>this occurs?

In MBh (Gita Press, Gorakhpur Edition), Adi Parva (parva I), chapter 131

tam drSTva nityamudyuktam iSvastram prati phalgunam
AhUya vacanam drONO rahah sUdamabhASata
andhakArE~rjunAyAnnam na dEyam tE kadAcana
na cAkhyEyamidam cApi madvAkyam vijayE tvayA
tatah kadAcit bhuJjAnE prvavau vAyurarjunE
tEna tatra pradIpah sa dIpyamAnO vilOpitah
bhuKkta Evatu kauntEyO nAsyAdanyatra vartatE
hastastEjasvinastasya anugrahaNakAraNAt
tadabhyAsakRtam matvA rAtrAvapi sa pANDavah
yOgyAm cakrE mahAbAhur dhanuSA pANDunandanah
tasya jyAtalanirghOSam drONah zUzrAva bhArata
upEtya cainamuddhAya  pariSvajyEdamabravIt
"prayatiSyE tathA kartum yathA nAnyO dhanurdharah
tvatsamO bhavitA lOkE satyamEtadbravImitE". 21-27

regards,

sarma.





More information about the INDOLOGY mailing list