Temples and shoes

Benjamin Preciado Solis bprecia at colmex.mx
Thu Apr 11 20:18:53 UTC 1996



On Mon, 8 Apr 1996, Romer Cornejo wrote:

> Dear list members
> In reference to the verses kindly given by my dear friend Prof. 
> Aklujkar, Prof. Deshpande, and others, regarding temples and 
> shoes, it so happened that in a very recent trip to India to 
> receive the Sahitya Akademi Award for Sanskrit Literature on my 
> latest kavya S-rii Raadhaapancas-atii, I had the opportunity of 
> visiting Govardhan. There I found the following verses in an old 
> inscription in an abandoned temple. To my surprise these verses 
> refer to the very same issue treated by our learned coleages. 
> These verses are very simple but in the penultimate one there 
> appears a query that I am unable to answer. If there is someone 
> out there who can explain the answer to me I shall be most thakful.
> 
> upaanahor mano dhRtvaa ye yaanti harimandiram
> niSphalam dars-anam~ teSaam~ gajasnaanam~ yathaa vRthaa. 1
> 
> sopaanatkaan vadantyetaan upaanatsu dhRtaatmanah
> niSphalam~ dars-anam~ teSaam~ haanis-copaanahoh kvacit. 2
> 
> sarastiire baalukaayaam~ nihitaaNDaa hi kacchapii
> sarovaariNi tiSThantii dhyaayati dhyaanabindunaa. 3
> 
> yathaaNDaanaam~ karotyeva kuurmii dhyaanena poSaNam~
> tathaa sam~cintayet kRSNam~ baistiSTham~s-ca mandiraat. 4
> 
> mandire gamanam~ kim~ vaa mandire}gamanam~ tathaa
> saarthakam~ tu bhavennuunam~ yasyopaanatsu no manah. 5
> 
> devaalaye}pi sam~gamya cittam~ yeSaamupaanahoh
> Daaridryam~ rogabaahulyam~ teSaam~ sam~jaayate dhruvam. 6
> 
> kvacit sam~padyate laabho nuutanopaanahorapi
> dRSTe sam~moSaNe teSaam upaanadbhih prataaDanam. 7
> 
> yeSaam~ sam~moSaNe cittam~ kim~ tadaa dars-ane dhiyaa
> govardhane kRtam~ paapam~ vajralepo bhaviSyati. 8
> 
>    aalokyate yadi harir manasaa, tatah kim~
>    devaalayeSu gamanena, nirarthakam~ tat
>    naalokyate yadi harir manasaa, tatah kim~
>    devaalayeSu gamanena, nirarthakam~ tat. 9
> 
>    devaalayaad bahirathasti manah kadaacit
>    svopaanahostadiha kim~ haridars-anena
>    sam~tyajya sarvaviSayaan haripaadamuulam~
>    sam~dRSyate yadi tadaiva sudars-anam~ syaat. 10
> 
> govardhanagiricchatradaNDataam upayaati kah
> gRdhraa ityuttaram~ yasya tadevaasyottaram~ bhavet. 11
> 
> antimasyaasya padyasya tattvam~ jaananti ye budhaah
> dars-anam~ saarthakam~ teSaam~ teSaam~ vyaakaraNam~ dRDham. 12
> 
> By the way the verse first quoted by Narayan S. Raja, found in 
> Srirangam, seems to me to be an alteration of an original 
> appearing in Skanda PuraaNa as follows
> 
> aakaas-aat patitam~ toyam~ yathaa gacchati saagaram
> sarvadevanamaskaarah kes-avam~ pratigacchati.
> 
> If my esteemed friend Prof. Richard Solomon could not find the 
> verses in the Epigraphia Idica, surely the ones discovered by me 
> may also not be there.
> I write this from Prof. Preciado^s e/mail address. Any answer is 
> welcome in this address.
> 
> Rasik Vihari Joshi.
> 
> 
> 
> 






More information about the INDOLOGY mailing list