PYS part 2

aklujkar at unixg.ubc.ca aklujkar at unixg.ubc.ca
Wed Dec 15 23:15:29 UTC 1993


I just noticed that the endnote numbers have possibly not been transmitted.
Please count each pair of brackets,  [], for one note and correlate them
with the paragraphs appearing at the end of this instalment. 

तृतीयः विभूति-पादः ।

देश-बन्धश् चित्तस्य धारणा ॥1॥
tatra pratyayaika-taanataa dhyaanam ||2||
तद् एवार्थ-मात्र-निर्भासं स्व-रूप-शून्यम् इव समाधिः ॥3॥
त्रयम् एकत्र संयमः ॥4॥
तज्-जयात् प्रज्ङालोकः ॥5॥
तस्य भूमिषु विनियोगः ॥6॥
त्रयम् अन्तर.-न्गं पूर्वेभ्यः ॥7॥
तद् अपि बहिर.-न्गं निर्बीजस्य ॥8॥
व्युत्थान-निरोध-संस्कारयोर् अभिभव-प्रादुर्भावौ
निरोध-क्षण-चित्तान्वयो निरोध-परिणामः ॥9॥
तस्य प्रशान्त-वाहिता संस्कारात् ॥10॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधि-परिणामः ॥11॥
ततः पुनः [ ] शान्तोदितौ तुल्य-प्रत्ययौ
चित्तस्यैकाग्रता-परिणामः ॥12॥
एतेन भूतेन्द्रियेषु धर्म-लक्षणावस्था-परिणामा व्याख्याताः
||13||
शान्तोदिताव्यपदेश्य-धर्मानुपाती धर्मी ॥14॥
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥15॥
परिणाम-त्रय-संयमाद् अतीतानागत-ज्ङानम् ॥16॥
शब्दार्थ-प्रत्ययानाम् इतरेतराध्यासात् संकरः.
तत्-प्रविभाग-संयमात् सर्व-भूत-रुत-ज्ङानम् ॥17॥
संस्कार-साक्षत्-करणात् पूर्व-जाति-ज्ङानम् ॥18॥
प्रत्ययस्य पर-चित्त-ज्ङानम् ॥19॥
न च तत् सालम्बनं, [ ] तस्याविषयीभूतत्वात् ॥20॥
काय-रूप-संयमात् तद्-ग्राह्य-शक्ति-स्तम्भे
चक्षुः-प्रकाशासंप्रयोगे '-न्तर्-धानम् ॥21॥
सोपक्रमं निरुपक्रमं च कर्म. तत्-संयमाद् अपरान्त-ज्ङानम्,
अरिष्टेभ्यो वा ॥22॥
मैत्र्यादिषु बलानि ॥23॥
बलेषु हस्ति-बलादीनि ॥24॥
प्रवृत्त्यालोक-न्यासात् सूक्ष्म-व्यवहित-विप्रकृष्ट-ज्ङानम् ॥25॥
भुवन-ज्ङानं सूर्ये संयमात् ॥26॥
चन्द्रे तारा-व्यूह-ज्ङानम् ॥27॥
ध्रुवे तद्-गति-ज्ङानम् ॥28॥
नाभि-चक्रे काय-व्यूह-ज्ङानम् ॥29॥
कण्ठ-कूपे क्षुत्-पिपासा-निवृत्तिः ॥30॥
कूर्म-नाड्यां स्थैर्यम् ॥31॥ 
मूर्ध-ज्योतिषि सिद्ध-दर्शनम् ॥32॥
प्रातिभाद् वा सर्वम् ॥33॥
हृदये चित्त-संवित् ॥34॥
सत्त्व-पुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो [ ] भोगः
परार्थत्वात् स्वार्थ-संयमात् [ ] पुरुष-ज्ङानम् ॥35॥ 
ततः प्रातिभ-श्रावण-वेदनादर्शास्वाद-वार्ता जायन्ते ॥36॥
ते समाधाव् उपसर्गा. व्युत्थाने सिद्धयः ॥37॥
बन्ध-कारण-शैथिल्यात् प्रचार-संवेदनाच् च चित्तस्य
पर-शरीरावेशः ॥38॥
उदान-जयाज् जल-प.-न्क-कण्टकादिष्व् अस.-न्ग उत्क्रान्तिश् च ॥39॥
समान-जयाज् ज्वलनम् [ ] ॥40॥
श्रोत्राकाशयोः संबन्ध-संयमाद् दिव्यं श्रोत्रम् ॥41॥
कायाकाशयोः संबन्ध-संयमाल् लघु-तूल-समापत्तेश्
चाकाश-गमनम् ॥42॥
बहिर् अकल्पिता वृत्तिर् महा-विदेहा. ततः प्रकाशावरण-क्षयः
||43||
स्थूल-स्व-रूप-सूक्ष्मान्वयार्थवत्त्व-संयमाद् भूत-जयः ॥44॥
ततो '-णिमादि-प्रादुर्भावः काय-संपत् तद्-धर्मानभिघातश् च
||45||
रूप-लावण्य-बल-वज्र-संहननत्वानि काय-संपत् ॥46॥
ग्रहण-स्व-रूपास्मितान्वयार्थवत्त्व-संयमाद् इन्द्रिय-जयः ॥47॥
ततो मनो-जवित्वं [ ] विकरण-भावः प्रधान-जयश् च ॥48॥
सत्त्व-पुरुषान्यता-ख्याति-मात्रस्य सर्व-भावाधिष्ठातृत्वं
सर्व-ज्ङातृत्वं च ॥49॥
तद्-वैराग्याद् अपि दोष-बीज-क्षये कैवल्यम् ॥50॥
स्थान्युपनिमन्त्रणे [ ] स.-न्ग-स्मयाकरणं पुनर्
अनिष्ट-प्रस.-न्गात् ॥51॥
क्षण-तत्-क्रमयोः संयमाद् विवेकजं ज्ङानम् ॥52॥
जाति-लक्षण-देशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः
||53||
तारकं सर्व-विषयं सर्वथा-विषयम् अक्रमं चेति विवेकजं
ज्ङानम् ॥54॥
सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यम् इति [ ] ॥55॥

[इति पतङ्जलि-विरचिते योग-सूत्रे तृतीयो विभूति-पादः]

चतुर्थः कैवल्य-पादः । 

जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयः ॥1॥
जात्यन्तर-परिणामः प्रकृत्यापूरात् ॥2॥
निमित्तम् अप्रयोजकं प्रकृतीनां. वरण-भेदस् तु ततः क्षेत्रिकवत्
||3||
निर्माण-चित्तान्य् अस्मिता-मात्रात् ॥4॥
प्रवृत्ति-भेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ॥5॥
तत्र ध्यानजम् अनाशयम् ॥6॥
कर्माशुक्लाकृष्णं योगिनस्. त्रिविधम् इतरेषाम् ॥7॥
ततस् तद्-विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् ॥8॥
जाति-देश-काल-व्यवहितानाम् अप्य् आनन्तर्यं, स्मृति-संस्कारयोर्
एक-रूपत्वात् ॥9॥
तासाम् अनादित्वं चाशिषो [ ] नित्यत्वात् ॥10॥
हेतु-फलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः
||11||
अतीतानागतं स्व-रूपतो '-स्त्य् अध्व-भेदाद् धर्माणाम् ॥12॥
ते व्यक्त-सूक्ष्मा गुणात्मानः ॥13॥
परिणामैकत्वाद् वस्तु-तत्त्वम् ॥14॥
वस्तु-साम्ये चित्त-भेदात् तयोर् विभक्तः [ ] पन्थाः ॥15॥
न चैक-चित्त-तन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात् ॥16॥
तदुपरागापेक्षत्वात् [ ] चित्तस्य वस्तु ज्ङाताज्ङातम् ॥17॥
सदा ज्ङाताश् चित्त-वृत्तयस्, तत्-प्रभोः पुरुषस्यापरिणामित्वात्
||18||
न तत् स्वाभासं, दृश्यत्वात् ॥19॥
एक-समये चोभयानवधारणम् ॥20॥
चित्तान्तर-दृश्ये बुद्धि-बुद्धेर् अतिप्रस.-न्गः स्मृति-संकरश् च
||21||
चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्व-बुद्धि-संवेदनम् ॥22॥
द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् ॥23॥
तद् असंख्येय-वासना-चित्रम् [ ] अपि परार्थं, संहत्य-कारित्वात्
||24||
विशेष-दर्शिन आत्म-भाव-भावना-विनिवृत्तिः [ ] ॥25॥
तदा विवेक-निम्नं कैवल्य-प्राग्-भारं चित्तम् ॥26॥
तच्-छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥27॥
हानम् एषां क्लेशवद् उक्तम् ॥28॥
प्रसंख्याने '-प्य् अकुसीदस्य सर्वथा-विवेक-ख्यातेर् धर्म-मेघः
समाधिः ॥29॥
ततः क्लेश-कर्म-निवृत्तिः ॥30॥
तदा सर्वावरण-मलापेतस्य ज्ङानस्यानन्त्याज् ज्ङेयम् अल्पम् ॥31॥
ततः कृतार्थानां परिणाम-क्रम-परिसमाप्तिर् [ ] गुणानाम्
||32||
क्षण-प्रतियोगी परिणामापरान्त-निर्ग्राह्यः क्रमः ॥33॥
पुरुषार्थ-शून्यानां गुणानां प्रतिप्रसवः कैवल्यं,
स्व-रूप-प्रतिष्ठा वा चिति-शक्तिर् [ ] इति [ ] ॥34॥
 
[इति पतङ्जलि-विरचिते योग-सूत्रे चतुर्थः कैवल्य-पादः |]

[|| इति पातङ्जल-योग-सूत्राणि ॥]

NOTES:

1.	  क्लिष्टाक्लि# झज्जर्.
2.	  sa tu om. in Vivara.na. These two words could originally have been a
part  of  the Bhaa.sya.
3.	  #kaalaadaranai# KSS. #tkaarase# KSS.
4.	  [sa] at the beginning in the Vivara.na edn.  sa without brackets at
the beginning in KSS. However,note: paatanikaa '-'sa  e.sa'-' iti . 
सूत्रं '-'पूर्वेषाम्  अपि  गुरुः, कालेनानवच्छेदात्'-'- वा.
5.	  #र्भासान् विवरण.
6.	  #भ्यां सामान्य# KSS.
7.	  iti  not used at the end as it is used in the case of the last suutras
of the third and fourth paadas.
8.	  Colophons at the end of the paadas vary considerably in the editions. 
Mss. must be consulted to determine the original forms of such colophons. 
They have been supplied here by the editor.
9.	  #शाः  पङ्च  क्ले#  विद्यासागर.
10.	  #nujanmaa   Vivara.na, which records also the reading accepted above.
11.	  #nujanmaa   Vivara.na, which records also the reading accepted above.
12.	  #त्रा-लि.-न्गा  विवरण.
13.	  #र्वाणः  विवरण.
14.	  #-satyamaste# Vidyaasaagara.
15.	  ete  additional at the beginning KSS.
16.	  #kaagratendri#  KSS. ekaagrataa, not aikaagrya, is used in 3.11-12,
but Bhaa.sya, Vivara.na, and Vaa. have aikaagrya here.
17.	  #ttamasu# i.e. a compound in Vidyaasaagara; Bhaa.sya does not
indicate how it read the suutra.
18.	  #nantya-sa#  KSS.
19.	  sa tu  additional at the beginning in KSS; however, Vivara.na and
Vaa. clearly indicate that  sa tu  is not a part of the suutra for them.
20.	  #ttasya sva#  Vidyaasaagara; however, Bhaa.sya, etc. clearly favor
the compound reading.
21.	  tatra  pu#  Vivara.na edn.  First two words om. KSS.
22.	  न  तत्   KSS. च  सा#   विवरण.
23.	  #शेषाद्  भो#  KSS.
24.	  #रार्थात्  विवरण. #रार्थान्यस्वा# KSS. स्वार्थे  सं# could
have been the Vivara.na author'-s reading.
25.	  #jayaat  prajva#  KSS.
26.	  #javitva.m  Vidyaasaagara, Jhajjar, KSS.  Is #javatva.m  in Vivara.na
an attempt to eliminate a grammatically difficult matvarthiiya ?
27.	  #पम#  विवरण.
28.	  iti  om. Jhajjar, KSS.  iti[.h] suutra-samaaptau  Vaa.
29.	  #दित्वम्  आशि# KSS.
30.	  विविक्तः विवरण, KSS.
31.	  #pek.sitvaat  Vidyaasaagara, Jhajjar, KSS.  Is #pek.satvaat  in
Vivara.na an attempt to eliminate a grammatically difficult  matvarthiiya?
32.	  #नाभिश् चि# विद्यासागर, झज्जर्, KSS.  भाष्य too could have
read so.
33.	  #ना-नि#  विवरण, KSS.
34.	   #krama-sa# Vidyaasaagara, Jhajjar, KSS.  Reading of Vaa. cannot be
determined.
35.	  #"sakter  KSS.
36.	  सौत्र  इति-शब्दः  शास्त्र-परिसमाप्तौ  वा.


 






More information about the INDOLOGY mailing list