PYS part 1

aklujkar at unixg.ubc.ca aklujkar at unixg.ubc.ca
Wed Dec 15 23:03:01 UTC 1993


As promised sometime ago, I am hereby making available to INDOLOGY users an
electronic version of the text of Pata"njali'-s Yoga-suutras. 
Since, on e-mail, sending Naagarii is still not possible and sending
diacrtically marked romanized Sanskrit is difficult, the original Naagarii
edition has been transliterated here mostly according to Velthuis's
conventions:
1) Long vowels are doubled, except the long vocalic r, which is encoded .R 
2) Consonantal diacritics precede the consonants marked by them. Thus the
retroflex class of vowels and consonants is written: . .r .t .th .d .dh .n
.s 
Visarga is written: .h [and anusvaara as .m]. 
The palatals that take diacritics are: "n [note the difference from
Velthuis's ~n] and "s 
The guttural nasal is written: .-n, that is, dot|period hyphen n  [note the
difference from Velthuis's "n]
3) A da.n.da is written with a straight slash: |

The footnotes of the original edition have been turned into endnotes. The
superscript numbers indicating footnotes have been placed unraised in
brackets after the words to which they pertain. 
The raised small circle which is usually used in critical editions to bring
into focus the extent of variance in reading has been substituted by #. 
The difference in their turn which the quotation marks at the beginning and
the end have has been ignored, both being represented by a repeated single
quotation mark of the type that comes at thebeginning, with a hyphen in
between: '-'. 
The apostrophe appears as a left-side single quotation mark followed by a
hyphen: '-.

David Magier had kindly volunteered to help with the romanization of my
Naagarii edition. However, since sending my fonts and file on a disk to him
was the only way to avoid an extremely garbled transmission and such a
mailing would have taken considerable time, I decided to carry out the
transliterations myself. I hope they are error-free. 
For those who would like to have the text in Naagarii or diacritically
marked Roman, it can be supplied on disks. Interested individuals should
send me US$10 (ten) to cover the expenses. 

|| पतङ्जलि-विरचितं योग-सूत्रम् ॥

An edition prepared by Ashok Aklujkar, Department of Asian Studies,
University of British Columbia, Vancouver, B.C., Canada V6T 1Z2, in 1985,
on the basis of the then available printed editions (note: not
manuscripts), as a test text for the development of his Naagarii fonts for
the Macintosh. 
The books consulted for this edition, which may develop into a critical
edition, are:
Bhaa.sya: See the entries under Vaa and Vivara.na.
KSS. The Yoga-suutram by Mahar.si Pata"njali with the Yoga-pradipikaa
Commentary by Pandit Bala-dewa Mi"sra. Kashi Sanskrit Series Haridas
Sanskrit Grantha-maalaa) no. 85, 1931. B132 V6 P264 1931.
झज्जर्. आआर्य-मुनि. योगार्य्य-भाष्य. भाष्य-कर्ता आर्य्य-मुनि.
झज्जर: ःअरयाणा साहित्य संस्थान, गुरुकुल झज्जर. 2029.
Vi[krama- sa.mvat = 1973]. B132 Y6 A73 1973. Pp. 1-16 of the appendix.
Vaa.  Patanjala Darshana of the System of Yoga Philosophy by Maharshi
Kapila [!] with the Commentary of Vyasa and the Gloss of Vachaspati Mishra.
Edited and published by Pandit  Jibananda Vidyasagara. Third edition.
Calcutta. Printed at the Bachaspatya Press. 1940.
Vidyaasaagara: see entry under Vaa.
विवरण: पातङ्जल-योगसूत्र-भाष्य-विवरणम् of
"Sa.-nkara-bhagavat-paada.  Critically edited with introduction by ....
Polakam Sri Rama Sastri .... and S. R. Krishnamurthi Sastri. Madras:
Government Oriental Manuscripts Library. 1952.


प्रथमः समाधि-पादः ।

अथ योगानुशासनम् ॥1॥
योगश् चित्त-वृत्ति-निरोधः ॥2॥
तदा द्रष्टुः स्व-रूपे '-वस्थानम् ॥3॥
वृत्ति-सारूप्यम् इतरत्र ॥4॥
वृत्तयः पङ्चतय्यः क्लिष्टा अक्लिष्टाः [ ] ॥5॥
प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः ॥6॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥7॥
विपर्ययो मिथ्या-ज्ङानम् अतद्-रूप-प्रतिष्ठम् ॥8॥
शब्द-ज्ङानानुपाती वस्तु-शून्यो विकल्पाः ॥9॥
अभाव-प्रत्ययालम्बना वृत्तिर् निद्रा ॥10॥
अनुभूत-विषयासंप्रमोषः स्मृतिः ॥11॥
अभ्यास-वैराग्याभ्यां तन्-निरोधः ॥12॥
तत्र स्थितौ यत्नो '-भ्यासः ॥13॥ 
sa [?] tu [?] [ ] diirgha-kaala-nairantarya-satkaaraasevito [ ]
दृढ-भूमिः ॥14॥ 
दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ङा वैराग्यम्
||15||
तत्-परं पुरुष-ख्यातेर् गुण-वैतृष्ण्यम् ॥16॥
वितर्क-विचारानन्दास्मिता-रूपानुगमात् संप्रज्ङातः ॥17॥
विराम-प्रत्ययाभ्यास-पूर्वः संस्कार-शेषो '-न्यः ॥18॥
भव-प्रत्ययो विदेह-प्रकृति-लयानाम् ॥19॥
श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ङा-पूर्वक इतरेषाम् ॥20॥
तीव्र-संवेगानाम् आसन्नः ॥21॥
मृदु-मध्याधिमात्रत्वात् ततो '-पि विशेषः ॥22॥
ईश्वर-प्रणिधानाद् वा ॥23॥
क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः
||24||
तत्र निरतिशयं सर्वज्ङ-बीजम् ॥25॥
पूर्वेषाम् [ ] अपि गुरुः कालेनानवच्छेदात् ॥26॥
तस्य वाचकः प्रणवः ॥27॥
taj-japas tadartha-bhaavanam ||28||
ततः प्रत्यक्-चेतनाधिगमो '-प्य् अन्तरायाभावश् च ॥29॥
व्याधि-स्त्यान-संशय-प्रमादालस्याविरति-भ्रान्ति-दर्शनालब्ध-भु
उमिकत्वानवस्थितत्वानि चित्त-विक्षेपास्. ते '-न्तरायाः ॥30॥
दुःख-दौर्मनस्या.-न्गमेजयत्व-श्वास-प्रश्वासा विक्षेप-सहभुवः
||31||
तत्-प्रतिषेधार्थम् एक-तत्त्वाभ्यासः ॥32॥
मैत्री-करुणा-मुदितोपेक्षणां
सुख-दुःख-पुण्यापुण्य-विषयाणां भावनातश् चित्त-प्रसादनम्
||33||
प्रच्छर्दन-विधारणाभ्यां वा प्राणस्य ॥34॥
विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थिति-निबन्धनी ॥35॥
विशोका वा ज्योतिष्मती ॥36॥
वीत-राग-विषयं वा चित्तम् ॥37॥
स्वप्न-निद्रा-ज्ङानालम्बनं वा ॥38॥
यथाभिमत-ध्यानाद् वा ॥39॥
परमाणु-परम-महत्त्वान्तो '-स्य वशीकारः ॥40॥
क्षीण-वृत्तेर्, अभिजातस्येव मणेर्, ग्रहीतृ-ग्रहण-ग्राह्येषु
तत्स्थ-तदङ्जनता-समापत्तिः ॥41॥
तत्र शब्दार्थ-ज्ङान-विकल्पैः संकीर्णा सवितर्का समापत्तिः
||42||
स्मृति-परिशुद्धौ स्व-रूप-शून्येवार्थ-मात्र-निर्भासा [  ]
निर्वितर्का ॥43॥
एतयैव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता ॥44॥
सूक्ष्म-विषयत्वं चालि.-न्ग-पर्यवसानम् ॥45॥
ता एव सबीजः समाधिः ॥46॥ 
निर्विचार-वैशारद्ये '-ध्यात्म-प्रसादः ॥47॥
ऋतंभरा तत्र प्रज्ङा ॥48॥
श्रुतानुमान-प्रज्ङाभ्याम् अन्य-विषया [ ] विशेषार्थत्वात् ॥49॥
तज्जः संस्कारो '-न्य-संस्कार-प्रतिबन्धी ॥50॥
तस्यापि निरोधे सर्व-निरोधान् निर्बीजः समाधिः [ ] ॥51॥

[इति पतङ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः |] [ ]

द्वितीयः साधन-पादः ।

तपः-स्वाध्यायेश्वर-प्रणिधानानि क्रिया-योगः ॥1॥
समाधि-भावनार्थः क्लेश-तनूकरणार्थश् च ॥2॥
अविद्यास्मिता-राग-द्वेषाभिनिवेशाः क्लेशाः [ ] ॥3॥
अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणाम् ॥4॥
अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या ॥5॥
दृग्-दर्शन-शक्त्योर् एकात्मतेवास्मिता ॥6॥
सुखानुशयी [ ] रागः ॥7॥ 
दुःखानुशयी [ ] द्वेषः ॥8॥
स्व-रस-वाही विदुषो '-पि तथा-रूढो '-भिनिवेशः ॥9॥
ते प्रतिप्रसव-हेयाः सूक्ष्माः ॥10॥
ध्यान-हेयास् तद्-वृत्तयः ॥11॥
क्लेश-मूलः कर्माशयो दृष्टादृष्ट-जन्म-वेदनीयः ॥12॥
सति मूले तद्-विपाको जात्यायुर्-भोगाः ॥13॥
ते ह्लाद-परिताप-फलाः पुण्यापुण्य-हेतुत्वात् ॥14॥
परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम्
एव सर्वं विवेकिनः ॥15॥
हेयं दुःखम् अनागतम् ॥16॥
द्रष्टृ-दृश्ययोः संयोगो हेय-हेतुः ॥17॥
प्रकाश-क्रिया-स्थिति-शीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं
दृश्यम् ॥18॥
विशेषाविशेष-लि.-न्ग-मात्रा-लि.-न्गानि [ ] गुण-पर्वाणि [ ] ॥19॥
द्रष्टा दृशि-मात्रः शुद्धो '-पि प्रत्ययानुपश्यः ॥20॥
तदर्थ एव दृश्यस्यात्मा ॥21॥
कृतार्थं प्रति नष्टम् अप्य् अनष्टं तद्, अन्य-साधारणत्वात्
||22||
स्व-स्वामि-शक्त्योः स्व-रूपोपलब्धि-हेतुः संयोगः ॥23॥
तस्य हेतुर् अविद्या ॥24॥
तदभावात् संयोगाभावो हानं. तद् दृशेः कैवल्यम् ॥25॥
विवेक-ख्यातिर् अविप्लवा हानोपायः ॥26॥
तस्य सप्तधा प्रान्त-भूमिः प्रज्ङा ॥27॥
योगा.-न्गानुष्ठानाद् अशुद्धि-क्षये ज्ङान-दीप्तिर्, आ
विवेक-ख्यातेः ॥28॥
यम- नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयो
'-ष्टाव् a.-न्गानि ॥29॥ 
अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा [ ] यमाः ॥30॥
जाति-देश-काल-समयानवच्छिन्नाः [ ] सार्वभौमा महा-व्रतम्
||31||
शौच-संतोष-तपः-स्वाध्यायेश्वर-प्रणिधानानि नियमाः ॥32॥
वितर्क-बाधने प्रतिपक्ष-भावनम् ॥33॥
वितर्का हिंसादयः कृत-कारितानुमोदिता लोभ-क्रोध-मोह-पूर्वका
मृदु-मध्याधिमात्रा दुःखाज्ङानानन्त-फला इति
प्रतिपक्ष-भावनम् ॥34॥
अहिंसा-प्रतिष्ठायां तत्-संनिधौ वैर-त्यागः ॥35॥
सत्य-प्रतिष्ठायां क्रिया-फलाश्रयत्वम् ॥36॥
अस्तेय-प्रतिष्ठायां सर्व-रत्नोपस्थानम् ॥37॥
ब्रह्मचर्य-प्रतिष्ठायां वीर्य-लाभः ॥38॥
अपरिग्रह-स्थैर्ये जन्म-कथंता-संबोधः ॥39॥
शौचात् स्वा.-न्ग-जुगुप्सा परैर् असंसर्गः ॥40॥
सत्त्व-शुद्धि-सौमनस्यैकाग्र्येन्द्रिय-जयात्म-दर्शन-योग्यत्वानि [ ]
च ॥41॥
संतोषाद् अनुत्तमः [ ] सुख-लाभः ॥42॥
कायेन्द्रिय-सिद्धिर् अशुद्धि-क्षयात् तपसः ॥43॥
स्वाध्यायाद् इष्ट-देवता-संप्रयोगः ॥44॥
समाधि-सिद्धिर् ईश्वर-प्रणिधानात् ॥45॥
sthira-sukham aasanam ||46||
prayatna-"saithilyaananta-samaapattibhyaam [ ] ||47||
ततो द्वन्द्वानभिघातः ॥48॥
तस्मिन् सति श्वास-प्रश्वासयोर् गति-विच्छेदः प्राणायामः ॥49॥
बाह्याभ्यन्तर-स्तम्भ-वृत्तिर् [ ] देश-काल-संख्याभिः
परिदृष्टो दीर्घ-सूक्ष्मः ॥50॥
बाह्याभ्यन्तर-विषयाक्षेपी चतुर्थः ॥51॥
ततः क्षीयते प्रकाशावरणम् ॥52॥
धारणासु च योग्यता मनसः ॥53॥
स्व-विषयासंप्रयोगे चित्तस्य स्व-रूपानुकार [ ] इवेन्द्रियाणां
प्रत्याहारः ॥54॥
ततः परमा वश्यतेन्द्रियाणाम् ॥55॥

[इति पतङ्जलि-विरचिते योग-सूत्रे द्वितीयः साधन-पादः |]

 






More information about the INDOLOGY mailing list