सारस्वतबान्धवेषु
सरतयो नतयो विलसन्तु मे।।
क्राइष्टनारायणदीनबन्धो
त्वामेव याचे करुणैकसिन्धो।
आतङ्कमुक्ता शुभकर्मसक्ता
वसुन्धरा स्वर्गसमा कदा स्यात्।।1।।
ज्ञानं नवं मङ्गलदायकं स्यात्
सद्भावहृद्यं ह्यपि लोकवृन्दम्।
पुष्पै: फलैश्चापि समृद्धरूपा
वसुन्धरा स्वर्गसमा कदा स्यात्।।2।।
My very best wishes for divinely merry Christmas.
Kindest regards,
Sincerely
Girish K.Jha
Flat No.18,Anupam Apartments,
Saket.[ near S.D.M.Office]
New Delhi-110 068