https://dsal.uchicago.edu/cgi-bin/app/apte_query.py?page=1398

वर्षः
 varṣamवर्षम् varṣam
 [वृष् भावे घञ् कर्तरि अच् वा1 Raining, rain, a shower of rain; तपाम्यहमहं वर्षं निगृह्णाभ्युत्सृजामि च Bg.9.19; विद्युत्स्तनितवर्षेषु Ms.4.103; Me.37. -2 Sprinkling, effusion, throwing down, a shower of anything; सुरभि सुरविमुक्तं पुष्पवर्षं पपात R.12.102; so शरवर्षःशिलावर्षःलाजवर्षः &c. -3 Seminal effusion. -4 A year (usually only n.); इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् R.13.67; न ववर्ष वर्षाणि द्वादश दशशताक्षः Dk.; वर्षभोग्येण शापेन Me.1. -5 A division of the world, a continent; (nine such divisions are usually enumerated:-- 1 कुरु; 2 हिरण्मय; 3 रम्यक; 4 इलावृत; 5 हरि; 6 केतुमाला; 7 भद्राश्व; 8 किंनर; and 9 भारत); यस्मिन् नव वर्षाणि Bhāg.5.16.6. एतदूढगुरुभारभारतं वर्षमद्य मम वर्तते वशे Śi.14.5. -6 India (= भारतवर्ष). -7 A cloud (only m. according to Hemachandra). -8 A day; अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् Rām.7.73.5. (com. वर्षशब्दोऽत्र दिनपरः). -9 A place of residence; वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् Mb.3. 130.12. -Comp. -अंशः, -अंशकः, -अङ्गः a month. -अम्बु n. rain-water. -अयुतम् ten thousand years. -अर्चिस् m. the planet Mars. -अवसानम् the autumn or Śarat season. -आघोषः a frog. -आमदः a peacock. -उपलः 1 hail stone -2 a kind of sweetmeat ball; घनैरमीषां परिवेषकैर्जनैरवर्षि वर्षोपलगोलकावली N.16.100. -करः a cloud. (-री) a cricket. -कालः the rainy season. -केतुः a red-flowering Punar-navā. -कोशः, -षः 1 a month. -2 an astrologer. -गणः (pl.) a long series of years; बहून् वर्षगणान् घोरान् Ms.12.54. -गिरिः, -पर्वतः 'a Varṣa mountain', i. e. one of the mountain-ranges supposed to separate the different divisions of the world from one another; (they are seven:-- हिमवान् हेमकूटश्च निषधो मेरुरेव च । चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः). -घ्न a. protecting from rain. - a. (वर्षेज also) 1 produced in the rainy season. -2 one year old. -त्रम् an umbrella; छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् Rām.2.107.18. -धरः 1 a cloud. -2 a eunuch, an attendant on the women's apartments; (वर्षधर्ष in the same sense). See वर्षवर-3 the ruler of a Varṣa; वर्षधराभिवादिताभिवन्दितचरणः Bhāg.5.3.16; also वर्षप-पति. -4 a mountain bounding a Varṣa. -पदम् a calender. -पाकिन् m. the hog-plum. -पूगः a series or collection of years. -प्रतिबन्धः a drought. -प्रवेगः a heavy shower of rain; वर्षप्रवेगा विपुलाः पतन्ति Rām.4.28.45. -प्रियः the Chātaka bird. -रात्रः the rainy season; वर्षरात्रे स्थितो रामः Rām.4.30.1. -वरः a eunuch, an attendant on the women's apartments; वर्षवराभ्यागारिकैः Kau. A.1.21ये स्वल्पसत्त्वाः प्रथममात्मीयाः स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः ॥ Ak.; M.4.4/5; Rām.2.65.7; Mb.9.62.5. -वृद्धिः f. birth-day. -शतम् a century, one hundred years. -सहस्रम् a thousand years.

On Sun, Oct 26, 2025 at 4:14 PM Rolf Heinrich Koch via INDOLOGY <indology@list.indology.info> wrote:

Dear listmembers,

in the context of the female apartments antaḥpura we come across the word varṣadhara. 

1. Where the meaning "eunuch" is evident?

2. For the interpretation of an early relief I look for any details of the eunuch's appearance.

Anyone can help?

Heiner

-- 
Dr. R. H. Koch - Germany/Sri Lanka 
www.rolfheinrichkoch.wordpress.com/
www.ummaggajataka.wordpress.com

_______________________________________________
INDOLOGY mailing list
INDOLOGY@list.indology.info
https://list.indology.info/mailman/listinfo/indology


--
Nagaraj Paturi
Hyderabad, Telangana-500044