Dear everyone,

I'm delighted to announce that our performance of the Mṛcchakaṭika or The Little Clay Cart is now available on YouTube. This production involved around thirty people, who got together to act in Sanskrit and Prakrit, adapt the original script, sew costumes from scratch, build props, compose music, sync the subtitles and so much more, in order to breathe new life into this piece of the past. 

I will let the performance speak for itself and just announce that, thanks to a generous grant from the University of Oxford, the newly founded Oxford Sanskrit Society will be able to produce Sanskrit plays yearly for the foreseeable future (5–10 years), to offer live performances free of cost and upload the recordings on YouTube in order to provide material for the popularisation and teaching of Sanskrit and Middle Indic languages.

You can find us on Instagram @oxfordsanskritsociety, and you can join our society yourselves! Annual membership is £5 and life membership £10. For more information and to apply for membership, you can get in touch with our Secretary Leonard, leonard.gethin@ames.ox.ac.uk.

The video of the performance is fully subtitled both in the original languages and in English.

https://youtu.be/S1oR7AJGHy0?si=YgxyESaiqp7NZLOj


Best wishes,
Riccardo 

आर्यमिश्राः,
गोतीर्थकानामस्माकं गोतीर्थे (Oxford) समाजोऽस्ति गोतीर्थकसंस्कृतसमाज इति । अद्य प्रीत्या तत्सदस्या विज्ञापयामो यदिदं वयं मृच्छकटिकं नाम प्रकरणं प्रायौक्ष्म । नाटकविटपिवने प्रकरणतरुमारुह्य रसार्द्रमेव धीरप्रशांतकस्य वृत्तफलमवचित्य निष्पीड्याञ्जलिपुटे तत्परिणाममाधायास्वादार्थं युष्माकमुपढौकयामश्चेति । कथं हि प्रकरणस्य प्रसिद्धत्वेन नानाभाषकत्वेन शृङ्गारहास्यादिरसानुकूलत्वेनापूर्वत्वेन च न चमत्करणकारणत्वं सिद्ध्यति । न केवलं पुनरत्र चमत्कृतिरेव लाभोऽभिप्रेतः, यावद्देववाण्याः स्वप्रतिपत्तिपरप्रतिपादनार्थमप्येतद्व्यवसितमस्माभिः । अतो लक्ष्यद्वयं लक्षयित्वा कार्यस्य दुःसाध्यतां च दोषोत्तरमपि मृग्यगुणमपि प्रयोगं मोपेक्षध्वमिति प्रार्थयामः । किंबहुना यद्यप्यत्र द्वाभ्यामेव होराभ्यां संविधानकमवस्यति, तथापि नवनवोन्मेषशालिभिर्दशभिरङ्कै रमणीयरामावतारैरिव प्रसाद्यमानानां तन्नन्दनैः कुशीलवैराराध्यमानानां चतुर्भुजे रङ्गे चतुर्भुजस्येवाङ्के दोलायमानानां कथमेतन्न पार्षदानां परमानन्दाय स्यात् । अतो वयं पुनरेव करुणारुणाक्षा उत्साहयामो वोऽमुमारम्भं द्रष्टुमनुभूतं च व्यवहर्तुम् । भविष्यन्त्यां च संसदि संनिहिता भवतेति चरमा नः प्रार्थना ।

इति शम् ।


ऋषिरलिखत् ॥