Dr Spier,It , may , refer to 8 different aspects of Surya .RegardsAlakendu Das
From: indology@list.indology.info
Sent: Sun, 15 Oct 2023 00:42:53
To: indology@list.indology.info
Subject: [INDOLOGY] Why is this hymn an aá¹£á¹akam?Dear list members,I've been asked why the title of this hymn is sÅ«ryamaṇá¸alÄá¹£á¹akam, when it has twelve verses and a phalam verse. Written after the collophon is sÅ«ryamaṇá¸aladvÄdaÅ›astotram . I do not know where that came from, whether from the transcriber or from what he was transcribing.ÂIs it possible that the aá¹£á¹akam in the title doesn't refer to the number of verses but is a qualifier of sÅ«ryamaṇá¸ala in the title? I.e. sÅ«ryamaṇá¸alÄá¹£á¹akam means "the eight circles of the sun" ?The hymn is: sÅ«ryamaṇá¸alastotraá¹ athavÄ sÅ«ryamaṇá¸alÄá¹£á¹akam
namaḥ savitre jagadekacaká¹£uá¹£e jagatprasÅ«tÄ« sthitinÄÅ›ahetave ।
trayÄ«mayÄya triguṇÄtmadhÄriṇe virañci nÄrÄyaṇa Å›aá¹…karÄtman ।
namo\'stu sÅ«ryÄya sahasraraÅ›maye sahasraÅ›ÄkhÄnvitasambhavÄtmane ।
sahasrayogodbhavabhÄvabhÄgine sahasrasaá¹…khyÄyugadhÄriṇe namaḥ ॥
yanmaṇá¸alaá¹ dÄ«ptikaraá¹ viÅ›Älaá¹ ratnaprabhaá¹ tÄ«vramanÄdirÅ«pam ।
dÄridryaduḥkhaká¹£ayakÄraṇaá¹ ca punÄtu mÄá¹ tatsaviturvareṇyam ॥ 1॥
yanmaṇá¸alaá¹ devagaṇaiḥ supÅ«jitaá¹ vipraiḥ stutaá¹ bhÄvanamuktikovidam ।
taá¹ devadevaá¹ praṇamÄmi sÅ«ryaá¹ punÄtu mÄá¹ tatsaviturvareṇyam ॥ 2॥
yanmaṇá¸alaá¹ jñÄnaghanaá¹ tvagamyaá¹ trailokyapÅ«jyaá¹ triguṇÄtmarÅ«pam ।
samasta-tejomaya-divyarÅ«paá¹ punÄtu mÄá¹ tatsaviturvareṇyam ॥ 3॥
yanmaṇá¸alaá¹ gÅ«á¸hamatiprabodhaá¹ dharmasya vá¹›ddhiá¹ kurute janÄnÄm ।
yatsarvapÄpaká¹£ayakÄraṇaá¹ ca punÄtu mÄá¹ tatsaviturvareṇyam ॥ 4॥
yanmaṇá¸alaá¹ vyÄdhivinÄÅ›adaká¹£aá¹ yadá¹›gyajuḥsÄmasu sampragÄ«tam ।
prakÄÅ›itaá¹ yena ca bhÅ«rbhuvaḥ svaḥ punÄtu mÄá¹ tatsaviturvareṇyam ॥ 5॥
yanmaṇá¸alaá¹ vedavido vadanti gÄyanti yaccÄraṇa-siddhasaá¹…ghÄḥ ।
yadyogino yogajuá¹£Äá¹ ca saá¹…ghÄḥ punÄtu mÄá¹ tatsaviturvareṇyam ॥ 6॥
yanmaṇá¸alaá¹ sarvajanaiÅ›ca pÅ«jitaá¹ jyotiÅ›ca kuryÄdiha martyaloke ।
yatkÄlakÄlÄdyamanÄdirÅ«paá¹ punÄtu mÄá¹ tatsaviturvareṇyam ॥ 7॥
yanmaṇá¸alaá¹ viṣṇucÄturmukhÄkhyaá¹ yadaká¹£araá¹ pÄpaharaá¹ janÄnÄm ।
yatkÄlakalpaká¹£ayakÄraṇaá¹ ca punÄtu mÄá¹ tatsaviturvareṇyam ॥ 8॥
yanmaṇá¸alaá¹ viÅ›vasá¹›jaá¹ prasiddhamutpatti-raká¹£Ä-pralaya-pragalbham ।
yasmiñjagatsaá¹harate\'khilaá¹ ca punÄtu mÄá¹ tatsaviturvareṇyam ॥ 9॥
yanmaṇá¸alaá¹ sarvagatasya viṣṇorÄtmÄ paraá¹ dhÄma viÅ›uddhatattvam ।
sÅ«ká¹£mÄntarairyogapathÄnugamyaá¹ punÄtu mÄá¹ tatsaviturvareṇyam ॥ 10॥
yanmaṇá¸alaá¹ vedavido vadanti gÄyanti yaccÄraṇa-siddhasaá¹…ghÄḥ ।
yanmaṇá¸alaá¹ vedavidaḥ smaranti punÄtu mÄá¹ tatsaviturvareṇyam ॥ 11॥
yanmaṇá¸alaá¹ vedavidopagÄ«taá¹ yadyoginÄá¹ yogapathÄnugamyam ।
tatsarvavedyaá¹ praṇamÄmi sÅ«ryaá¹ punÄtu mÄá¹ tatsaviturvareṇyam ॥ 12॥
sÅ«ryamaṇá¸alasustotraá¹ yaḥ paá¹het satataá¹ naraḥ ।
sarvapÄpaviÅ›uddhÄtmÄ sÅ«ryaloke mahÄ«yate ॥ 13॥
iti Å›rÄ« bhaviá¹£yottarapurÄṇe Å›rÄ«kṛṣṇÄrjunasaá¹vÄde
sÅ«ryamaṇá¸alastotraá¹ sampÅ«rṇam॥
sÅ«ryamaṇá¸aladvÄdaÅ›astotram
Thanks,
Harry Spier
_______________________________________________
INDOLOGY mailing list
INDOLOGY@list.indology.info
https://list.indology.info/mailman/listinfo/indology
_______________________________________________
INDOLOGY mailing list
INDOLOGY@list.indology.info
https://list.indology.info/mailman/listinfo/indology