Dear list members,


On Wed, Apr 8, 2020 at 7:39 PM Dean Michael Anderson via INDOLOGY <indology@list.indology.info> wrote:

But some of the Advaitins I have spoken to say that that is a term coined by their opponents

Verse 3 of the kuNDalinIstavaH has the phrase:
  kula-mārga-mukta-nagarī-māyā-kumārgaḥ 

I'm wondering if   māyā-kumārgaḥ  in the phrase refers to  māyāvāda and the phrase means something like:
"having abandoned the bad path of Māyāvāda for the Kula path".

siddhārthī nija-doṣa-vit sthala-gatir vyājīyate vidyayā

kuṇḍalyā kula-mārga-mukta-nagarī-māyā-kumārgaḥ śriyā

yadyevaṁ bhajati prabhāta-samaye madhyāhnakāle 'thavā

nityaṁ yaḥ kula-kuṇḍalī-japa-padāmbhojaṁ sa siddho bhavet


Thanks,

Harry Spier