If one continues searching for the masculine usage of padma, one finds more examples:

vasante śītabhītena kokilena vane rutam
antarjalagatāḥ padmāḥ śrotukāmā ivotthitāḥ
(quoted by Rājaśekhara in chapter 14 of his Kāvyamīmāṃsā)


Vallabhadeva’s Subhāṣitāvali 292:
jaḍe prabhavati prāyo duḥkhaṃ bibhrati sādhavaḥ
sitāṃśāv udite padmāḥ saṃkocātaṅkadhāriṇaḥ


That may be enough for now.

Best,
Roland Steiner