Beautiful, Jan.

Madhav M. Deshpande
Professor Emeritus, Sanskrit and Linguistics
University of Michigan, Ann Arbor, Michigan, USA
Senior Fellow, Oxford Center for Hindu Studies

[Residence: Campbell, California, USA]


On Thu, Mar 12, 2020 at 12:20 AM Jan E.M. Houben <jemhouben@gmail.com> wrote:
Dear Madhav, 
Brilliant (with स्वेदशस्य  -- something about the Swedish? no -- >>> स्वदेशस्य) . 
This inspires me to extend my mini-composition:

कोरोणाख्यविषाणूनां  भीतिः सर्वत्र राजते ।

दूरं गच्छतु रोगोऽसौ ’   ‘ दूरं भीतिश्च तिष्ठतु

' कोरोणजनितो रोगो  भिषजासाध्य एव हि '

केचिन्मन्यन्त अन्ये तु ' गोमूत्राद्यत्र भेषजम् '

कोरोणा करुणाहीना  दूरदेशेषु गच्छतु

यद्यत्त्वद्यतने लोके  दूरमस्ति तदन्तिके ॥  


Jan Houben 


On Mon, 9 Mar 2020 at 01:03, Madhav Deshpande via INDOLOGY <indology@list.indology.info> wrote:

I am not translating this one -


ट्रम्पोऽयं राजनीतिज्ञोऽनीतिमानसुरोत्तम: ।
स्वेदशस्य विनाशाय कलिभ्राता समागत: ।।
जीवन्ति वा म्रियन्ते वा निजदेशनिवासिन: ।
न चिन्ता बाधते ट्रम्पं यावत् स्वोदरपूरणम् ।।
चिन्तातुरान् जनानत्र पश्यामि परितो हि माम् ।
कोरोनाया: परित्राणं वैद्यानामपि दु:शकम् ।।
विद्यालयानि शान्तानि तथा कार्यालयान्यपि ।
औषधानामभावोऽत्र दृश्यते भिषजालये ।।
किं कर्तव्यं न जानन्ति जना दु:स्थितिविस्मिता: ।
धावन्ति क्रीणनार्थं ते स्पर्धमाना: परस्परम् ।।
न मया दृष्टपूर्वेयं जनानां स्थितिरीदृशी ।
आकुलश्चिन्तया जातो वक्ष्यामि किमत: परम् ।।


Madhav M. Deshpande
Professor Emeritus, Sanskrit and Linguistics
University of Michigan, Ann Arbor, Michigan, USA
Senior Fellow, Oxford Center for Hindu Studies

[Residence: Campbell, California, USA]
_______________________________________________
INDOLOGY mailing list
INDOLOGY@list.indology.info
indology-owner@list.indology.info (messages to the list's managing committee)
http://listinfo.indology.info (where you can change your list options or unsubscribe)


--

Jan E.M. Houben

Directeur d'Études, Professor of South Asian History and Philology

Sources et histoire de la tradition sanskrite

École Pratique des Hautes Études (EPHE, Paris Sciences et Lettres)

Sciences historiques et philologiques 

johannes.houben [at] ephe.psl.eu

https://ephe-sorbonne.academia.edu/JanEMHouben