Thank you to Gerard Huet and Roland Steiner who confirmed off-list that kṛṣīṣṭa is a benedictine middle form.

I've found kṛṣīṣṭa given as an example in the laghukaumudi (verse 726  in Ballantyne's edition but verse 683 in the GRETIL version).  I was surprised at this given the forms rarity.

Thanks,
Harry Spier




On Fri, Dec 27, 2019 at 4:27 PM Harry Spier <vasishtha.spier@gmail.com> wrote:
Dear list members,

First happy holidays to everyone.

While looking at a stotra I came across  the form kṛṣīṣṭa which I was told, and as far as I can see, is a benedictive ātmanepada.  Both Whitney and Macdonell assert that the benedictine/precative ātmanepada doesn't exist in classical sanskrit. but on doing a quick internet search kṛṣīṣṭa  appears multiple times in the literature including in the Bhāgavata-purāṇa. 
1) Can someone confirm that kṛṣīṣṭa is a benedictive ātmanepada form.
2) Are there other benedictive ātmanepada forms in the classical literature?

The examples I found for are:


1) Bhāgavata-purāṇa 5.10.24

tan me bhavān nara-devābhimāna-

madena tucchīkṛta-sattamasya

kṛṣīṣṭa maitrī-dṛśam ārta-bandho

yathā tare sad-avadhyānam aṁhaḥ


2) mudira-madam udāram by Rupa Goswami

last line all verses

http://kksongs.org/songs/m/mudiramadamudaram.html


3)  śrīśivakeśādipādāntavarṇanastotram

bhāsā yasya trilokī lasati parilasatphenabindvarṇavānta-

rvyāmagnevātigaurastulitasurasaridvāripūraprasāraḥ

pīnātmā dantabhābhirbhṛśamahahahakārātibhīmaḥ sadeṣṭāṃ

puṣṭāṃ tuṣṭiṃ kṛṣīṣṭa sphuṭamiha bhavatāmaṭṭahāso'ṣṭamūrteḥ 12


4) kanakadhārāstotram

iṣṭāviśiṣṭamatayo 'pi yayā dayārdradṛṣṭyā

triviṣṭapapadaṁ sulabhaṁ labhante |

dṛṣṭaḥ prahṛṣṭa-kamalodaradīptiriṣṭām

puṣṭiṁ kṛṣīṣṭa mama puṣkaraviṣṭarāyāḥ || 8 ||


5) lalitā-stava-ratnamālā verses 19 and 72

mārutayojanadūre mahanīyastasya cottare bhāge |
bhadraṁ kṛṣīṣṭa ṣaṣṭhaḥ prākāraḥ pañcalohadhātumayaḥ || 19 ||


varaṇasya tasya mārutayojanato vipulagopuradvāraḥ |
sālo nānāratnaiḥ saṁghaṭitāṅgaḥ kṛṣīṣṭa madabhīṣṭam || 72 ||


Thanks,

Harry Spier