I've found kṛṣīṣá¹a given as an example in the laghukaumudi (verse 726 in Ballantyne's edition but verse 683 in the GRETIL version). I was surprised at this given the forms rarity.
Thanks,
Harry Spier
Dear list members,First happy holidays to everyone.While looking at a stotra I came across the form kṛṣīṣá¹a which I was told, and as far as I can see, is a benedictive Ätmanepada. Both Whitney and Macdonell assert that the benedictine/precative Ätmanepada doesn't exist in classical sanskrit. but on doing a quick internet search kṛṣīṣá¹a  appears multiple times in the literature including in the BhÄgavata-purÄṇa.Â1) Can someone confirm that kṛṣīṣá¹a is a benedictive Ätmanepada form.2) Are there other benedictive Ätmanepada forms in the classical literature?The examples I found for are:
1) BhÄgavata-purÄṇa 5.10.24
tan me bhavÄn nara-devÄbhimÄna-
madena tucchīkṛta-sattamasya
kṛṣīṣá¹a maitrÄ«-dṛśam Ärta-bandho
yathÄ tare sad-avadhyÄnam aá¹haḥ
2) mudira-madam udÄram by Rupa Goswami
last line all verses
http://kksongs.org/songs/m/mudiramadamudaram.html
3) Å›rÄ«Å›ivakeÅ›ÄdipÄdÄntavarṇanastotrambhÄsÄ yasya trilokÄ« lasati parilasatphenabindvarṇavÄnta-
rvyÄmagnevÄtigaurastulitasurasaridvÄripÅ«raprasÄraḥ ।
pÄ«nÄtmÄ dantabhÄbhirbhṛśamahahahakÄrÄtibhÄ«maḥ sadeá¹£á¹Äṃ
puá¹£á¹Äṃ tuá¹£á¹iṃ kṛṣīṣá¹a sphuá¹amiha bhavatÄmaá¹á¹ahÄso'á¹£á¹amÅ«rteḥ ॥ 12॥
4) kanakadhÄrÄstotram
iá¹£á¹ÄviÅ›iá¹£á¹amatayo 'pi yayÄ dayÄrdradṛṣá¹yÄ
triviá¹£á¹apapadaá¹ sulabhaá¹ labhante |
dṛṣá¹aḥ prahṛṣá¹a-kamalodaradÄ«ptiriá¹£á¹Äm
puá¹£á¹iá¹ kṛṣīṣá¹a mama puá¹£karaviá¹£á¹arÄyÄḥ || 8 ||
5) lalitÄ-stava-ratnamÄlÄ verses 19 and 72
mÄrutayojanadÅ«re mahanÄ«yastasya cottare bhÄge |
bhadraá¹ kṛṣīṣá¹a á¹£aá¹£á¹haḥ prÄkÄraḥ pañcalohadhÄtumayaḥ || 19 ||
varaṇasya tasya mÄrutayojanato vipulagopuradvÄraḥ |
sÄlo nÄnÄratnaiḥ saá¹ghaá¹itÄá¹…gaḥ kṛṣīṣá¹a madabhÄ«á¹£á¹am || 72 ||
Thanks,
Harry Spier