Dear Friends:

I came across this reference, and I cannot trace it either in the Amarakośa or anywhere else. Can anyone help?

तथा च अमरसिंह: “स्नानाचान्त्योरुपस्पर्श” इत्यादि 

Patrick

Here is the larger context:

अनेन स्मृतिद्वयैकवाक्यत्वादत्रालम्भनशब्द: स्पर्श एव वर्तत इति दर्शितम् । स्पर्शनोपस्पर्शनशब्दयोश्चैकार्थत्वमेवात्र विवक्षितम् । तथा च अमरसिंह: “स्नानाचान्त्योरुपस्पर्श” इत्यादि । यादवश्च
स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि ॥ (YVai 8.3.14)
इत्यादि ।