Continuing my Krishna verses:

समीरणोऽयं सम्पृक्तस्तुषारैर्यामुनैर्हरे ।
कुञ्जे कुञ्जे श्रूयते ते मधुरं वेणुवादनम् ।।५०१।।
O Krishna, this breeze is permeated with the spray of the waters of Yamuna, and in every glen is the sweet sound of your flute.

जानामि त्वं जगन्नाथ सर्वत्र समवस्थित: ।
दशस्वपि च दिक्षु त्वं सर्वमावृत्य तिष्ठसि ।।५०२।।
O Lord, I know that you exist everywhere. You exist covering everything in all ten directions.

तथापि मे नेत्रयोस्त्वं प्रत्यक्षो भव माधव ।
दर्शनेन पुनीतं मां गोविन्द सुहृदं कुरु ।।५०३।।
Even so, O Madhav, become visible to my eyes. O Govinda, purify me, your friend, with your vision.

विदित्वा हृदयस्यार्तिमशान्तिं मनसश्च मे ।
अतृप्तिं चैव भीतिं च द्रवीभूत: स माधव: ।।५०४।।
Recognizing the pain in my heart and the disturbance of my mind, my lack of satisfaction and my fear, Madhava’s heart melted.

Madhav M. Deshpande
Professor Emeritus
Sanskrit and Linguistics
University of Michigan
[Residence: Campbell, California]