Continuing my Krishna Verses:

कृष्ण षोडश भार्याणां सहस्राणि भवन्ति ते ।
अष्टोत्तरं शतं चैव कदा नि:श्वसिषि प्रभो ।।४३९।।
O Krishna, you have sixteen thousand one hundred and eight wives. When do you breath, O Lord?

सर्वासां कृष्ण भार्याणां सर्वकार्याणि कुर्वत: ।
सर्वकालं श्राम्यतस्ते विश्रान्तिर्न कदाचन ।।४४०।।
Doing all the tasks for all your wives and toiling all the time, you have no rest.

काचित् क्रुध्यति ते भार्यापरा प्रीताप्यसूयति ।
सत्यभामा रुक्मिणी च स्पर्धेते ते परस्परम् ।।४४१।।
Some wife of yours is angry, while another one loves you and yet is jealous. Satyabhama and Rukmini compete with each other.

तासामनेकभार्याणां हर्षामर्षान् कथं प्रभो ।
सहमान: सदैव त्वमस्मच्चिन्तां करिष्यसि ।।४४२।।
Facing the joys and angers of all these many wives all the time, O Lord, how will you worry about us?

Madhav M. Deshpande
Professor Emeritus
Sanskrit and Linguistics
University of Michigan
[Residence: Campbell, California]