Continuing with my Krishna verses:

यदि मे कर्णयो: कृष्ण नामानि मधुराणि ते ।

किमन्यदस्ति श्रोतव्यं प्राप्ते कर्णामृते मम ।।२३४।।

O Kr̥ṣṇa, if your sweet names fall on my ears, then having received that nectar for the ears, what else needs to be heard?


नयने यदि गोविन्दो यत्किञ्चित् पुरतोऽस्तु मे ।

किमन्यदस्ति द्रष्टव्यं प्राप्ते नेत्रामृते मम ।।२३५।।

If Kr̥ṣṇa resides in my eyesight, then let anything else be in front of me.  Having received the nectar of sight, what else needs to be seen?


लभेय चेत् करस्पर्शं तव माधव सामृतम् ।

किमन्यदस्ति स्प्रष्टव्यं प्राप्ते स्पर्शामृते मम ।।२३६।।

O Mādhava, If I receive the touch of your hand filled with nectar, then having received the nectar of touch, what else needs to be touched?


अतिशेते रसान् सर्वान् रसो नामामृतस्य ते ।

रसनीयं किमन्यत् स्यात् प्राप्ते कृष्णरसे मम ।।२३७।।

The delight of your name exceeds all other delights.  Having received the delight of Kr̥ṣṇa, what else needs to be tasted?


कृष्ण ते मधुरा वाचो गुञ्जन्ति मम कर्णयो: ।

किमन्यदस्ति प्रष्टव्यं श्रुते गीतामृते मम ।।२३८।।

O Kr̥ṣṇa, your sweet words resound in my ears.  Having heard the nectar of the Bhagavad-Gita, what remains to be asked?


मानसे यदि मूर्तिस्ते परितस्तव नीलिमा ।

किमन्यदस्ति ध्यातव्यं समीपं त्वयि संस्थिते ।।२३९।।

If your figure is in my heart and around me your blue color, then with you near me, what else do I need to meditate upon.


त्वमेव मे मनसि चेन्निवासं कुरुषेऽनिशम् ।

कथयस्व किमन्यन्मे मन्तव्यं मधुसूदन ।।२४०।।

If you always reside in my heart, then, tell me O Kr̥ṣṇa, what else am I supposed to think of?


कृष्णहंस: सरसि मे विहरेदनिशं यदि ।

तदासक्तं मम मन: कुतोऽन्यत्र गमिष्यति ।।२४१।।

If the Kr̥ṣṇa swan always roams in my lake, then where else shall my mind, transfixed on it, go?


इदं मेऽस्तु तदप्यस्तु सर्वमस्त्विति काङ्क्षत: ।

कृष्ण ते सौहृदे प्राप्ते काङ्क्षितं नान्यदस्ति मे ।।२४२।।

“May I have this, and may I have that, and may I have it all,” thus I used to desire.  But having achieved your friendship, I do not desire anything else.


त्वत्त: परतरं किञ्चिन्नान्यदस्ति जनार्दन ।

मत्त: परतरो मा भूरित्येकं काङ्क्षितं मम ।।२४३।।

O Kr̥ṣṇa, there is nothing else beyond you.  My only desire is that you should not be beyond me.


आहितं त्वयि मे चित्तं मा प्रधावतु कुत्रचित् ।

मा धाव मां परित्यज्य माधव त्वं कदाचन ।।२४४।।

Le my mind, resting in you, not run anywhere else.  O Mādhava, Don’t you ever abandon me and run somewhere else.


Madhav Deshpande
Campbell, California