priyaav adhii;sacaapade;savidyaamahodadhii.

tatrabhavator navavar.siiye.na vidyaadaanasamarpa.nena bh.r;sam anug.rhiito ‘smi. tathaiva syaat. hemacandrak.siirasvaamibhyaam udaah.rta upajaatipaado  bhavadbhyaam upadi.s.tayaa bhaaravyupajaatyaa (Ka. XVI 37a iti) saha samak.sa.m sa.mbadhyate.

ity etasya mahaarthasya hitopade;sasya dhanyavaada.m kurvaa.na.h saadhayati ;srutavega.h.

 

 

विवर्धते विभागे पि विद्यैवान्यन्न किं चन ।

इत्यवाच्यन्यदा सुष्ठु प्राच्यराष्ट्रकविश्रिया ।।

satyam eva vijayate – haqīqat sab ke sab jīt letā hai :: verum omnia vincit

hašiyam ərtācā dinātiy – haqiqat barande mišavad :: τὸ ἀληθὲς πάντως νικᾷ

Prof. Dr. Chlodwig H. Werba, Univ.-Doz. für Indoiranistik

Institut für Südasien-, Tibet- und Buddhismuskunde, Bereich Südasienkunde
Universitätscampus, Hof 2/2.1
Spitalgasse 2, A-1090 Wien

Tel.: +43-1-4277-435-19

 

Das Bild wurde vom Absender entfernt.

Virenfrei. www.avast.com