Here are the concluding verses of my Ravana-Sita Conversation poem.  I have become so wound up with this poem, waking up in the middle of the night to write down what I am thinking.  It is time to conclude the poem.  Thanks for your encouraging responses.

RAVANA RESPONDS TO SITA:

सीते ते वचनेषु यज्जनकजे वाक्पाटवं कापटं

तन्मे दु:खकरं सदा भवति, मच्चित्तं तु लग्नं त्वयि ।

तीक्ष्णं ते वचनं विषाक्तशरवन्मर्माणि मे कृन्तति 

नाहं त्वामनयं विदेहतनये दु:खाय ते, मा गम: ।।४४।।


यावन्मे हृदि चेतना मम वपुष्यास्ते बलं प्रोज्ज्वलं

यावन्मे भुजविंशतौ प्रवहति प्राणप्रदं लोहितम् ।

यावन्मे सुतबन्धुराक्षसगणैर्नाहं विहीनो युधि

तावद्रामशतं क्षमं न हि भवेज्जेतुं कुबेरानुजम् ।।४५।।


यातश्चेत्स बिभीषणो रघुपतिं मायात्वसौ मां पुन:

कुभ्राता स विहाय मामरिकुलं गत्वामिलन्निस्त्रप: ।

यावद्वीरवरो मदीयतनुजस्तिष्ठत्यसाविन्द्रजिद्

भ्राता शत्रुचमूविदारणपटु: कुम्भश्च किं मे भयम् ।।४६।।


रामं तं जटिलं विदेहतनये कुर्यां शरैर्निर्जटम् 

सौमित्रिं च रणे मदीयचरणे तं पातयेयं क्षणात् ।

कस्माद्बिभ्यति राक्षसा वनचरात् क्षुद्रात् पशोर्वानरात्

मा ते चेतसि संशयो भवतु, मे युद्धे जयो निश्चित: ।। ४७।।


रामं लक्ष्मणसंहितं तदनुगां क्षुद्रां चमूं वानरीम् 

निर्जित्यैव रणे सपदि तं भङ्क्ष्यामि सेतुं मुदा ।

यायुस्ते क्व पराङ्मुखा अगतिका मङ्क्ष्यन्ति ते सागरे

गन्तारो मिलिता: सहैव सहसा तस्यान्तकस्यान्तिकम् ।।४८।।


विश्वासं कुरु मद्वचस्सु भविता रम्यो जयस्योत्सव:

लङ्काया जयगीतकैर्जगदिदं भूयात्पुनर्नन्दितम् ।

यायां तत्र पुराङ्गणं जितरिपु: साकं त्वया जानकि

पश्यन्ती पुरमार्गतोरणशतान्यानन्दिनी त्वं भवे: ।।४९।।


CONCLUSION:


इत्युक्त्वा स जगाम राक्षसपतिर्गर्वोन्नत: स्वं पुरम् 

युद्धं घोरमसौ चकार ससुत: सभ्रातृक: सानुग: ।

रामस्तं समरे निहत्य कृतवान् मुक्तां प्रियां जानकीम्

पायान्न: स रघोरयं कुलमणि: कुर्यात् सदा मङ्गलम् ।।५०।।

Madhav Deshpande

Ann Arbor, Michigan, USA