Sita responds to Ravana:

रामो मे रणकर्कशस्तव रणे जिह्वा दश च्छेत्स्यति

भिन्ना ते दशधा मतिर्दशसु ते शीर्षेषु यायाच्छमम् ।

लङ्कां स्वर्णमयीं तवैव नचिराज्ज्वालासु दग्धामिमां

दृष्ट्वा विंशतिलोचनैस्तु शरणं रामं स्वयं यास्यसि ।।३१।।

(Jan 13, 2017)


यांस्त्वं रावण मन्यसे वनचरान् क्षुद्रान् कपीनां गणान् 

वीरास्ते रणदुर्धरास्तव पुरीं धक्ष्यन्त्यशेषामिमाम् ।

कश्चिद्वानरयूथप: सदसि ते निर्भर्त्सनां दर्शयन्

उच्चै: सत्स्यति राक्षसानुपदिशन् “रामेण कुर्या: शमम्” ।।३२।।

(Jan 13, 2017)


त्वं पौलस्त्यकुलोद्भवो द्विजकुले जातोऽपि वृत्तेऽधमो

यातो राक्षसतां, तत: सुमनसा रामेण वैरं तव ।

ते ते वानरयूथका वनचरा: शुद्धां मतिं बिभ्रतो

रामे श्रद्दधतो गता: सुजनतां, त्वत्तो वरा वानरा: ।।३३।।

(Jan 13, 2017)


रे रे रावण वानरैर्वनचरैर्बद्ध: स सेतुर्महान् 

खण्डैरम्भसि सन्तरद्भिरधुना ये रामनामाङ्किता: ।

कच्चिद् राक्षस ते भवेन्मनसि चेद् रामस्य नामाङ्कितम् 

भूयात् ते सुगतिस्तरेस्त्वमपि रे संसारदु:खार्णवम् ।।३४।।

(Jan 13, 2017)


रे रे रावण मत्तवारण इवायासि त्वमेकाकिनीम् 

मां शोकाकुलतां नयन्ननुदिनं दुर्भाषणं भाषसे ।

क्वास्तेऽशोकवनं तवाद्य परितो मां शोकवारान्निधि:

सर्वत्र प्रसरत्यजस्रमधिकं, कीदृक् सुखं रे तव ।।३५।।

(Jan 13, 2017)


नाम्नाशोकवनं त्वदीयमखिलं शोकाकुलं मे जगत् 

दृष्ट्वा त्वामसुरेश्वर प्रतिदिनं रोदिम्यहं निर्भरम् ।

तत्रासौ वनिता तवापि सुचिरं धर्म्या तवादर्शनात्

भूयो मुञ्चति सा विलोचनजलं दु:खेन मन्दोदरी ।।३६।।

(Jan 13, 2017)


जिह्वास्ते दश सङ्गिरन्ति वचनं निर्भिन्नबन्धं सदा

सम्भूतं दशसु प्रसर्पति विषं दिक्ष्वन्धकारं किरत् ।

राहुस्त्वेकमुख: करोति शशिन: किञ्चित् क्वचिद् दूषणम्

त्वं तावद्दशभिर्मुखै: खल करोष्याकाशमप्याकुलम् ।।३७।।

(Jan 13, 2017)


रे रे रावण मा कृथा रघुवरे वैरं सुवीरे परे

मां चेन्मुञ्चसि राघवस्तव भवेन्मित्रं स मित्रोद्भव: ।

शान्तिं त्वं दशभिर्मुखैर्वदसि चेद् दद्याच्छिवं ते ध्रुवम् 

श्रीरामो निजभक्तवत्सलतया लङ्कापते तं भज ।।३८।।

(Jan 13, 2017)


मा पापेषु रतिं कृथा: सुररिपो निष्कारणं मा मृथा: 

मा पुत्रै: सह बन्धुभि: सह गणै: सर्वस्वनाशं गम: ।

मा भूत् धर्मपरा त्वदीयवनिता निर्भर्तृका दु:खिता

कल्याणे यदि कामना भवति ते, लङ्कापते मुञ्च माम् ।।३९।।

(Jan 13, 2017)


औद्धत्यं तव विश्रुतं जगति रे पौलस्त्य लङ्कापते

दुष्कर्माणि कृतानि तानि कथये तुभ्यं स्मृतिं धारये: ।

भ्रातुस्तामलकापुरीं निजबलेनाक्रम्य जित्वा हठात् 

त्वं कौबेरविमानमात्मनगरीं लङ्कापुरीं नीतवान् ।।४०।।

(Jan 13, 2017)


लुण्ठित्वा शुभपुष्पकं त्वमगम: शैलं हिमाद्रिं तत:

कैलासे गमनात्तु वारयदसौ नन्दी गणस्याग्रणी: ।

धृष्टस्त्वं सहसाकरोर्बलवदायासं समुत्पाटयन्

कैलासं, शिवपादभारवशतो नीतस्तलं त्वं गिरे: ।।४१।।

(Jan 14, 2017)


यातं वर्षसहस्रकं गिरितले बद्धस्य ते रावण 

निर्गन्तुं त्वमशक्नुवन् गिरितलात् कृत्वापि यत्नं महत् ।

यातस्त्वं शरणं पिनाकिनमसौ कारुण्यवारान्निधि-

र्बद्धं त्वां विमुमोच रावण ततो भक्त: शिवस्याभव: ।।४२।।

(Jan 14, 2017)


त्वं सद्धर्मविदारणो रघुपति: सद्धर्मकल्पद्रुम-

स्त्वं भक्तोऽपि शिवस्य तस्य वसतेरुत्पाटने यत्नवान् ।

पापं ते गणनात् परं भुवि महान् भारोऽसि रे दु:खद

त्वां सम्प्रेष्य यमालयं रघुपति: कुर्याज्जगन्नन्दितम् ।।४३।।

(Jan 14, 2017)


Madhav Deshpande

Ann Arbor, Michigan, USA