Ravana responds to Sita:

रामं तं लघुवंशजं जनकजे कस्मात् स्तुषे सन्ततम् 

यो राज्येन विनाकृतो न विदधे कञ्चिद् विरोधं पितु: ।

यो मातुर्वचनाद्वनाय गतवान् त्यक्त्वाकुलं स्वं कुलम् 

जाने त्वां जनकात्मजे क्वचिदयं निष्कारणं त्यक्ष्यति ।।२८।।


रामो निष्कुटिको वनेषु विचरन् निष्काञ्चनो वानरै-

र्यायाच्चेत् स्वगृहं वनात् स जटिलो जानीत कस्तं पुरे ।

अज्ञात्वा तपसा कृशं वनचरै: कष्टां दशां प्रापितम् 

रामं ते स्वजना अपि श्रितभियो निष्कासयेयु: पुन: ।।२९।।


रामस्तापसक: स कर्कशतनुर्दद्यात् सुखं ते कथम् 

त्वां मुञ्चेयमहं यदि क्व निवसेस्त्वं वानराणां वने ।

लङ्काया अवलोकय त्वमधुना प्रासादसौधान् शुभान् 

यत्र त्वं जनकात्मजे सह मया शोशुभ्यसे सर्वदा ।।३०।।


मा शोकं कुरु जानकि त्वमधुना गन्तुं मतिं मा कृथा:

यद् यद् वाञ्छसि तद्ददामि सकलं दासस्तवाहं सदा ।

यातं ते वनवासजं रघुकृतं दु:खं समस्तं शुभे

लङ्का स्वर्णमयी तवेदमधुना जोघुष्यते स्वागतम् ।।३१।।

Madhav Deshpande

Ann Arbor, Michigan, USA