The 9 degrees below zero fahrenheit temperature in Ann Arbor seems to inspire me with Sanskrit verses.

Rāvaṇa's continued response:

दशकण्ठो महाबाहुरहं लङ्काधिपो बली ।

भङ्क्ष्यामि राममशकं कराङ्गुल्या रणे क्षणात् ।।

मा चिन्तां कुरु वैदेहि ममैव त्वं भविष्यसि ।

रणे हतो यदा रामोऽचिराद्यास्यति दुर्गतिम् ।।

Madhav Deshpande

Ann Arbor, Michigan, USA


2017-01-08 21:13 GMT-05:00 Madhav Deshpande <mmdesh@umich.edu>:
Rāvaṇa responds to Sita (co-opting two lines of Bhartṛhari):

क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम् 

आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ।

सिंहो नैव कदापि याति शरणं क्षुद्रं शृगालं वने

रामस्तापसको मदीयचरणौ स्पृष्ट्वा क्षमां याचताम् ।।

(Jan 8, 2017)


Madhav Deshpande

Ann Arbor, Michigan, USA


2017-01-08 20:29 GMT-05:00 Madhav Deshpande <mmdesh@umich.edu>:
Sītā speaks to Rāvaṇa in Āryā meter:

परपुरुषेण वृताहं मूढ परस्त्री वनादिहानीता ।

रे रे मन्दमते त्वं जानासि न मे परं तत्त्वम् ।।

रामो मे परपुरुष: कोऽपि न तस्मात् परो जगति ।

बद्धस्त्वं मायायां स्वीयायां भ्रान्तचित्तोऽसि ।।

(Jan 8, 2017)

Madhav Deshpande

Ann Arbor, Michigan, USA

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
To post to this group, send email to bvparishat@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.