CORRECTION i MEANT TO SAY

I need the source of the well known verse to gajAnana

gajānanaṁ bhūtagaṇādisevitaṁ

kapitthajambūphalacārubhakṣanam

umāsutaṁ śokavināśakarakaṁ

namāmi vighneśvarapādapaṅkajam


In a search of the GRETIL and Muktabodha digital libraries I was only able to find this variation in a tantric text kulālaśāstra

gajānanaṃ bhūtagaṇādhi sevitaṃ

kapittha jambūphalasāra bhakṣitam |

umāsutaṃ śokavināśakāraṇaṃ

namāmi vighneśvara pādapaṃkajam ||


Thank you,
Harry Spier




On Sun, Sep 11, 2016 at 5:56 PM, Harry Spier <hspier.muktabodha@gmail.com> wrote:
Dear list members,

I need the source to the well known verse to gajAnana

kulālaśāstra

gajānanaṃ bhūtagaṇādhi sevitaṃ

kapittha jambūphalasāra bhakṣitam |

umāsutaṃ śokavināśakāraṇaṃ

namāmi vighneśvara pādapaṃkajam ||


A search of the Muktabodha and GRETIL digital libraries only turned up this version  in a tantric text kulālaśāstra

gajānanaṃ bhūtagaṇādhi sevitaṃ

kapittha jambūphalasāra bhakṣitam |

umāsutaṃ śokavināśakāraṇaṃ

namāmi vighneśvara pādapaṃkajam ||


Thanks,
Harry Spier